SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १६६ दीघनिकायो-२ (२.६.२९९-३००) ते वुत्तवाक्या राजानो, पटिग्गय्हानुसासनिं ।। विप्पसन्नमना सन्ता, अटुंसु सम्हि आसनेति ।। २९९. “अथ खो, भन्ते, उत्तराय दिसाय उळारो आलोको सञ्जायि, ओभासो पातुरहोसि अतिक्कम्मेव देवानं देवानुभावं | अथ खो, भन्ते, सक्को देवानमिन्दो देवे तावतिंसे आमन्तेसि - 'यथा खो, मारिसा, निमित्तानि दिस्सन्ति, उळारो आलोको सञ्जायति, ओभासो पातु भवति, ब्रह्मा पातु भविस्सति; ब्रह्मनो हेतं पुब्बनिमित्तं पातुभावाय, यदिदं आलोको सञ्जायति ओभासो पातु भवतीति । 'यथा निमित्ता दिस्सन्ति, ब्रह्मा पातु भविस्सति । ब्रह्मनो हेतं निमित्तं, ओभासो विपुलो महाति ।। _ सनकुमारकथा सनङ्मारकथा ३००. “अथ खो, भन्ते, देवा तावतिंसा यथासकेसु आसनेसु निसीदिंसु - 'ओभासमेतं अस्साम, यंविपाको भविस्सति, सच्छिकत्वाव नं गमिस्सामा'ति । चत्तारोपि महाराजानो यथासकेसु आसनेसु निसीदिंसु - ‘ओभासमेतं अस्साम, यंविपाको भविस्सति, सच्छिकत्वाव नं गमिस्सामा'ति । इदं सुत्वा देवा तावतिंसा एकग्गा समापज्जिंसु - 'ओभासमेतं अस्साम, यंविपाको भविस्सति, सच्छिकत्वाव नं गमिस्सामा'ति । “यदा, भन्ते, ब्रह्मा सनमारो देवानं तावतिंसानं पातु भवति, ओळारिक अत्तभावं अभिनिम्मिनित्वा पातु भवति । यो खो पन, भन्ते, ब्रह्मनो पकतिवण्णो, अनभिसम्भवनीयो सो देवानं तावतिंसानं चक्खुपथस्मिं । यदा, भन्ते, ब्रह्मा सनकुमारो देवानं तावतिंसानं पातु भवति, सो अछे देवे अतिरोचति वण्णेन चेव यससा च । सेय्यथापि, भन्ते, सोवण्णो विग्गहो मानुसं विग्गहं अतिरोचति; एवमेव खो, भन्ते, यदा ब्रह्मा सनकुमारो देवानं तावतिंसानं पातु भवति, सो अछे देवे अतिरोचति वण्णेन चेव यससा च । यदा, भन्ते, ब्रह्मा सनकुमारो देवानं तावतिंसानं पातु भवति, न तस्सं परिसायं कोचि देवो अभिवादेति वा पच्चट्रेति वा आसनेन वा निमन्तेति | सब्बेव तुण्हीभूता पञ्जलिका पल्लङ्केन निसीदन्ति - 'यस्सदानि देवस्स पल्लङ्घ इच्छिस्सति ब्रह्मा सनकुमारो, तस्स देवस्स पल्लङ्के निसीदिस्सती'ति । यस्स खो पन, भन्ते, देवस्स ब्रह्मा 166 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy