SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १६४ दीघनिकायो-२ (२.६.२९६-२९६) एवं बहुजनहिताय पटिपन्नं बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं इमिनापङ्गेन समन्नागतं सत्थारं नेव अतीतंसे समनुपस्साम, न पनेतरहि अञत्र तेन भगवता। ‘स्वाक्खातो खो पन तेन भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विहि। एवं ओपनेय्यिकस्स धम्मस्स देसेतारं इमिनापङ्गेन समन्नागतं सत्थारं नेव अतीतंसे समनुपस्साम न पनेतरहि अञत्र तेन भगवता । 'इदं कुसलन्ति खो पन तेन भगवता सुपञत्तं, इदं अकुसलन्ति सुपञत्तं । इदं सावज्जं इदं अनवज्जं, इदं सेवितब्बं इदं न सेवितब्ब, इदं हीनं इदं पणीतं, इदं कण्हसुक्कसप्पटिभागन्ति सुपञत्तं । एवं कुसलाकुसलसावज्जानवज्जसेवितब्बासेवितब्बहीनपणीतकण्हसुक्कसप्पटिभागानं धम्मानं पञपेतारं इमिनापङ्गेन समन्नागतं सत्थारं नेव अतीतंसे समनुपस्साम, न पनेतरहि अञत्र तेन भगवता । 'सुपञत्ता खो पन तेन भगवता सावकानं निब्बानगामिनी पटिपदा, संसन्दति निब्बानञ्च पटिपदा च । सेय्यथापि नाम गङ्गोदकं यमुनोदकेन संसन्दति समेति; एवमेव सुपञत्ता तेन भगवता सावकानं निब्बानगामिनी पटिपदा, संसन्दति निब्बानञ्च पटिपदा च । एवं निब्बानगामिनिया पटिपदाय पञपेतारं इमिनापङ्गेन समन्नागतं सत्थारं नेव अतीतंसे समनुपस्साम, न पनेतरहि अञत्र तेन भगवता । 'अभिनिप्फन्नो खो पन तस्स भगवतो लाभो अभिनिप्फन्नो सिलोको, याव मञ्चे खत्तिया सम्पियायमानरूपा विहरन्ति, विगतमदो खो पन सो भगवा आहारं आहारेति । एवं विगतमदं आहारं आहरयमानं इमिनापङ्गेन समन्नागतं सत्थारं नेव अतीतंसे समनुपस्साम, न पनेतरहि अञत्र तेन भगवता । 'लद्धसहायो खो पन सो भगवा सेखानञ्चेव पटिपन्नानं खीणासवानञ्च वुसितवतं । ते भगवा अपनुज्ज एकारामतं अनुयुत्तो विहरति । एवं एकारामतं अनुयुत्तं इमिनापङ्गेन समन्नागतं सत्थारं नेव अतीतंसे समनुपस्साम, न पनेतरहि अञत्र तेन भगवता। 164 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy