SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ (२.६.२९५-२९६) ६. महागोविन्दसुत्तं १६३ अञ्चे देवे अतिरोचन्ति वण्णेन चेव यससा च । तेन सुदं, भन्ते, देवा तावतिसा अत्तमना होन्ति पमुदिता पीतिसोमनस्सजाता; 'दिब्बा वत, भो, काया परिपूरेन्ति, हायन्ति असुरकाया'ति । २९५. “अथ खो, भन्ते, सक्को देवानमिन्दो देवानं तावतिंसानं सम्पसादं विदित्वा इमाहि गाथाहि अनुमोदि - "मोदन्ति वत भो देवा, तावतिंसा सहिन्दका । तथागतं नमस्सन्ता, धम्मस्स च सुधम्मतं ।। नवे देवे च पस्सन्ता, वण्णवन्ते यसस्सिने । सुगतस्मिं ब्रह्मचरियं, चरित्वान इधागते ।। ते अछे अतिरोचन्ति, वण्णेन यससायुना । सावका भूरिपञस्स, विसेसूपगता इध ।। इदं दिस्वान नन्दन्ति, तावतिंसा सहिन्दका । तथागतं नमस्सन्ता, धम्मस्स च सुधम्मत"न्ति ।। "तेन सुदं, भन्ते, देवा तावतिंसा भिय्योसो मत्ताय अत्तमना होन्ति पमुदिता पीतिसोमनस्सजाता; 'दिब्बा वत, भो, काया परिपूरेन्ति, हायन्ति असुरकाया' "ति । अट्ठ यथाभुच्चवण्णा २९६. “अथ खो, भन्ते, सक्को देवानमिन्दो देवानं तावतिंसानं सम्पसादं विदित्वा देवे तावतिसे आमन्तेसि -- ‘इच्छेय्याथ नो तुम्हे, मारिसा, तस्स भगवतो अट्ठ यथाभुच्चे वण्णे सोतु'न्ति ? 'इच्छाम मयं, मारिस, तस्स भगवतो अट्ठ यथाभुच्चे वण्णे सोतु'न्ति । अथ खो, भन्ते, सक्को देवानमिन्दो देवानं तावतिंसानं भगवतो अट्ठ यथाभुच्चे वण्णे पयिरुदाहासि - 'तं किं मञ्जन्ति, भोन्तो देवा तावतिंसा, यावञ्च सो भगवा बहुजनहिताय पटिपन्नो बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं । 163 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy