SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ (२.५.२८७-२८८) ५. जनवसभसुत्तं १५७ “अथ खो, भन्ते, ब्रह्मा सनमारो एकत्तेन अत्तानं उपसंहरति, एकत्तेन अत्तानं उपसंहरित्वा सक्कस्स देवानमिन्दस्स पल्लङ्के पल्लङ्केन निसीदित्वा देवे तावतिंसे आमन्तेसि भावितइद्धिपादो २८७. तं किं मञन्ति, भोन्तो देवा तावतिंसा, याव सुपञत्ता चिमे तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारो इद्धिपादा पञत्ता इद्धिपहुताय इद्धिविसविताय इद्धिविकुब्बनताय । कतमे चत्तारो ? इध भो भिक्खु छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति । वीरियसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति | चित्तसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति । वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति । इमे खो भो तेन भगवता जानता पस्सता अरहता. सम्मासम्बुद्धेन चत्तारो इद्धिपादा पञत्ता इद्धिपहुताय इद्धिविसविताय इद्धिविकुब्बनताय । ये हि केचि भो अतीतमद्धानं समणा वा ब्राह्मणा वा अनेकविहितं इद्धिविधं पच्चनुभोसुं, सब्बे ते इमेसंयेव चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता । येपि हि केचि भो अनागतमद्धानं समणा वा ब्राह्मणा वा अनेकविहितं इद्धिविधं पच्चनुभोस्सन्ति, सब्बे ते इमेसंयेव चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता । येपि हि केचि भो एतरहि समणा वा ब्राह्मणा वा अनेकविहितं इद्धिविधं पच्चनुभोन्ति, सब्बे ते इमेसंयेव चतुन्नं इद्धिपादानं भावितत्ता बहुलीकतत्ता | पस्सन्ति नो भोन्तो देवा तावतिंसा ममपिमं एवरूपं इद्धानुभावन्ति ? “एवं महाब्रह्मेति । “अहम्पि खो भो इमेसंयेव चतुन्नञ्च इद्धिपादानं भावितत्ता बहुलीकतत्ता एवं महिद्धिको एवंमहानुभावो''ति । “इममत्थं, भन्ते, ब्रह्मा सनकुमारो भासित्थ । इममत्थं, भन्ते, ब्रह्मा सनकुमारो भासित्वा देवे तावतिसे आमन्तेसि - तिविधो ओकासाधिगमो २८८. तं किं मन्ति , भोन्तो देवा तावतिंसा, यावञ्चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन तयो ओकासाधिगमा अनुबुद्धा सुखस्साधिगमाय । कतमे तयो ? इध भो एकच्चो संसट्ठो विहरति कामेहि संसठ्ठो अकुसलेहि धम्मेहि । सो अपरेन 157 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy