SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १५६ दीघनिकायो-२ (२.५.२८५-२८६) इदं दिस्वान नन्दन्ति, तावतिंसा सहिन्दका । तथागतं नमस्सन्ता, धम्मस्स च सुधम्मत"न्ति । । २८५. “इममत्थं, भन्ते, ब्रह्मा सनङ्घमारो भासित्थ, इममत्थं, भन्ते, ब्रह्मनो सनमारस्स भासतो अट्ठङ्गसमन्नागतो सरो होति विस्सट्ठो च विद्येय्यो च मञ्जु च सवनीयो च बिन्दु च अविसारी च गम्भीरो च निन्नादी च । यथापरिसं खो पन, भन्ते, ब्रह्मा सनङ्कमारो सरेन विज्ञापेति; न चस्स बहिद्धा परिसाय घोसो निच्छरति । यस्स खो पन, भन्ते, एवं अट्ठङ्गसमन्नागतो सरो होति, सो वुच्चति “ब्रह्मस्सरो"ति । ___ “अथ खो, भन्ते, ब्रह्मा सनकुमारो तेत्तिंसे अत्तभावे अभिनिम्मिनित्वा देवानं तावतिंसानं पच्चेकपल्लङ्केसु पल्लङ्केन निसीदित्वा देवे तावतिसे आमन्तेसि - 'तं किं मञ्जन्ति भोन्तो देवा तावतिंसा, यावञ्च सो भगवा बहुजनहिताय पटिपन्नो बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं । ये हि केचि, भो, बुद्धं सरणं गता धम्म सरणं गता सर्छ सरणं गता सीलेसु परिपूरकारिनो । ते कायस्स भेदा परं मरणा अप्पेकच्चे परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे निम्मानरतीनं देवानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे तुसितानं देवानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे यामानं देवानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे तावतिंसानं देवानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे चातुमहाराजिकानं देवानं सहब्यतं उपपज्जन्ति । ये सब्बनिहीनं कायं परिपूरेन्ति, ते गन्धब्बकायं परिपूरेन्ती'ति । २८६. “इममत्थं, भन्ते, ब्रह्मा सनकुमारो भासित्थ, इममत्थं, भन्ते, ब्रह्मनो सनकुमारस्स भासतो घोसोयेव देवा मञन्ति- 'स्वायं मम पल्लङ्के स्वायं एकोव भासती'ति। एकस्मिं भासमानस्मिं, सब्बे भासन्ति निम्मिता | एकस्मिं तुण्हिमासीने, सब्बे तुण्ही भवन्ति ते ।। तदासु देवा मञन्ति, तावतिंसा सहिन्दका । य्वायं मम पल्लङ्कस्मिं, स्वायं एकोव भासतीति ।। 156 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy