SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १४६ दीघनिकायो-२ (२.४.२७१-२७२) २७१. “तेसं खो पनानन्द, चतुरासीतिनगरसहस्सानं एक व तं नगरं होति, यं तेन समयेन अज्झावसामि यदिदं कुसावती राजधानी । तेसं खो पनानन्द, चतुरासीतिपासादसहस्सानं एकोयेव सो पासादो होति, यं तेन समयेन अज्झावसामि यदिदं धम्मो पासादो । तेसं खो पनानन्द, चतुरासीतिकूटागारसहस्सानं एक व तं कूटागारं होति, यं तेन समयेन अज्झावसामि यदिदं महावियूहं कूटागारं । तेसं खो पनानन्द, चतुरासीतिपल्लङ्कसहस्सानं एकोयेव सो पल्लङ्को होति, यं तेन समयेन परिभुञ्जामि यदिदं सोवण्णमयो वा रूपियमयो वा दन्तमयो वा सारमयो वा । तेसं खो पनानन्द. चतरासीतिनागसहस्सानं एकोयेव सो नागो होति. यं तेन समयेन अभिरुहामि यदिदं उपोसथो नागराजा। तेसं खो पनानन्द. चतरासीतिअस्ससहस्सानं एकोयेव सो अस्सो होति, यं तेन समयेन अभिरुहामि यदिदं वलाहको अस्सराजा। तेसं खो पनानन्द, चतुरासीतिरथसहस्सानं एकोयेव सो रथो होति, यं तेन समयेन अभिरुहामि यदिदं वेजयन्तरथो । तेसं खो पनानन्द, चतुरासीतिइस्थिसहस्सानं एकायेव सा इत्थी होति, या तेन समयेन पच्चुपट्ठाति खत्तियानी वा वेस्सिनी वा । तेसं खो पनानन्द, चतुरासीतिवत्थकोटिसहस्सानं एकंयेव तं दुस्सयुगं होति, यं तेन समयेन परिदहामि खोमसुखुमं वा कप्पासिकसुखुमं वा कोसेय्यसुखुमं वा कम्बलसुखुमं वा । तेसं खो पनानन्द, चतुरासीतिथालिपाकसहस्सानं एकोयेव सो थालिपाको होति, यतो नाळिकोदनपरमं भुञ्जामि तदुपियञ्च सूपेय्यं । २७२. "पस्सानन्द, सब्बेते सङ्घारा अतीता निरुद्धा विपरिणता। एवं अनिच्चा खो, आनन्द, सङ्घाराः एवं अद्भुवा खो, आनन्द, सङ्घारा; एवं अनस्सासिका खो, आनन्द, सकारा! यावञ्चिदं, आनन्द, अलमेव सब्बसङ्घारेसु निब्बिन्दितुं, अलं विरन्जितुं, अलं विमुच्चितुं। "छक्खत्तुं खो पनाहं, आनन्द, अभिजानामि इमस्मिं पदेसे सरीरं निक्खिपितं, तञ्च खो राजाव समानो चक्कवत्ती धम्मिको धम्मराजा चातुरन्तो विजितावी जनपदत्थावरियपत्तो सत्तरतनसमन्नागतो, अयं सत्तमो सरीरनिक्खेपो। न खो पनाहं, आनन्द, तं पदेसं समनुपस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय, यत्थ तथागतो अट्ठमं सरीरं निक्खिपेय्या'ति । इदमवोच भगवा, इदं वत्वान सुगतो अथापरं एतदवोच सत्था - 146 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy