SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ (२.४.२६९-२७०) ४. महासुदस्सनसुत्तं १४५ ब्रह्मलोकूपगमं २६९. “अथ खो, आनन्द, राजा महासुदस्सनो नचिरस्सेव कालमकासि । सेय्यथापि, आनन्द, गहपतिस्स वा गहपतिपुत्तस्स वा मनुजे भोजनं भुत्ताविस्स भत्तसम्मदो होति, एवमेव खो, आनन्द, रो महासुदस्सनस्स मारणन्तिका वेदना अहोसि । कालङ्कतो च, आनन्द, राजा महासुदस्सनो सुगतिं ब्रह्मलोकं उपपज्जि । राजा, आनन्द, महासुदस्सनो चतुरासीति वस्ससहस्सानि कुमारकीळं कीळि । चतुरासीति वस्ससहस्सानि ओपरज्जं कारेसि । चतुरासीति वस्ससहस्सानि रज्जं कारेसि । चतुरासीति वस्ससहस्सानि गिहिभूतो धम्मे पासादे ब्रह्मचरियं चरि । सो चत्तारो ब्रह्मविहारे भावेत्वा कायस्स भेदा परं मरणा ब्रह्मलोकपगो अहोसि । २७०. “सिया खो पनानन्द, एवमस्स - 'अञो नून तेन समयेन राजा महासुदस्सनो अहोसी'ति, न खो पनेतं, आनन्द, एवं दट्ठब्बं । अहं तेन समयेन राजा महासुदस्सनो अहोसिं । मम तानि चतुरासीति नगरसहस्सानि कुसावतीराजधानिप्पमुखानि, मम तानि चतुरासीति पासादसहस्सानि धम्मपासादप्पमुखानि, मम तानि चतुरासीति कूटागारसहस्सानि महावियूहकूटागारप्पमुखानि, मम तानि चतुरासीति पल्लङ्कसहस्सानि सोवण्णमयानि रूपियमयानि दन्तमयानि सारमयानि गोनकत्थतानि पटिकत्थतानि पटलिकत्थतानि कदलिमिगपवरपच्चत्थरणानि सउत्तरच्छदानि उभतोलोहितकूपधानानि, मम तानि चतुरासीति नागसहस्सानि सोवण्णालङ्कारानि सोवण्णधजानि हेमजालपटिच्छन्नानि उपोसथनागराजप्पमुखानि, मम तानि चतुरासीति अस्ससहस्सानि सोवण्णालङ्कारानि सोवण्णधजानि हेमजालपटिच्छन्नानि वलाहकअस्सराजप्पमुखानि, मम तानि चतुरासीति रथसहस्सानि सीहचम्मपरिवारानि ब्यग्घचम्मपरिवारानि दीपिचम्मपरिवारानि पण्डुकम्बलपरिवारानि सोवण्णालङ्कारानि सोवण्णधजानि हेमजालपटिच्छन्नानि वेजयन्तरथप्पमुखानि, मम तानि चतुरासीति मणिसहस्सानि मणिरतनप्पमुखानि, मम तानि चतुरासीति इत्थिसहस्सानि सुभद्दादेविप्पमुखानि, मम तानि चतुरासीति गहपतिसहस्सानि गहपतिरतनप्पमुखानि, मम तानि चतुरासीति खत्तियसहस्सानि अनुयन्तानि परिणायकरतनप्पमुखानि, मम तानि चतुरासीति धेनुसहस्सानि दुहसन्दनानि कंसूपधारणानि, मम तानि चतुरासीति वत्थकोटिसहस्सानि खोमसुखुमानं कप्पासिकसुखुमानं कोसेय्यसुखुमानं कम्बलसुखुमानं, मम तानि चतुरासीति थालिपाकसहस्सानि सायं पातं भत्ताभिहारो अभिहरियित्थ । 145 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy