SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १०२ दीघनिकायो-२ (२.३.१९६-१९७) सिङ्गीवण्णं युगमटुं, पुक्कुसो अभिहारयि । तेन अच्छादितो सत्था, हेमवण्णो असोभथाति ।। १९६. अथ खो भगवा महता भिक्खुसङ्घन सद्धिं येन ककुधा नदी तेनुपसङ्कमि; उपसङ्कमित्वा ककुधं नदिं अज्झोगाहेत्वा न्हत्वा च पिवित्वा च पच्चुत्तरित्वा येन अम्बवनं तेनुपसङ्कमि । उपसङ्कमित्वा आयस्मन्तं चुन्दकं आमन्तेसि- "इच मे त्वं, चुन्दक, चतुग्गुणं सङ्घाटिं पञपेहि, किलन्तोस्मि, चुन्दक, निपज्जिस्सामी''ति । “एवं, भन्ते''ति खो आयस्मा चुन्दको भगवतो पटिस्सुत्वा चतुग्गुणं सङ्घाटिं पञपेसि । अथ खो भगवा दक्षिणेन पस्सेन सीहसेय्यं कप्पेसि पादे पादं अच्चाधाय सतो सम्पजानो उट्ठानसझं मनसिकरित्वा। आयस्मा पन चुन्दको तत्थेव भगवतो पुरतो निसीदि । गन्त्वान बुद्धो नदिकं ककुधं, ___ अच्छोदकं सातुदकं विप्पसन्नं । ओगाहि सत्था अकिलन्तरूपो, तथागतो अप्पटिमो च लोके ।। न्हत्वा च पिवित्वा चुदतारि सत्था, पुरक्खतो भिक्खुगणस्स मज्झे । वत्ता पवत्ता भगवा इध धम्मे, उपागमि अम्बवनं महेसि ।। आमन्तयि चुन्दकं नाम भिक्खुं, चतुग्गुणं सन्थर मे निपज्जं । सो चोदितो भावितत्तेन चुन्दो, चतुग्गुणं सन्थरि खिप्पमेव ।। निपज्जि सत्था अकिलन्तरूपो, चुन्दोपि तत्थ पमुखे निसीदीति ।। १९७. अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि - “सिया खो पनानन्द, 102 Jain Education International ernational For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy