SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ (२.३.१९४-१९५) ३. महापरिनिब्बानसुत्तं १०१ पटिच्छन्नं वा विवरेय्य, मूळहस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य 'चक्खुमन्तो रूपानि दक्खन्ती'ति; एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो । एसाह, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च । उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत''न्ति । १९४. अथ खो पुक्कुसो मल्लपुत्तो अञ्जतरं पुरिसं आमन्तेसि - "इच मे त्वं, भणे, सिङ्गीवण्णं युगमटुं धारणीयं आहरा'ति । “एवं, भन्ते''ति खो सो पुरिसो पुक्कुसस्स मल्लपुत्तस्स पटिस्सुत्वा तं सिङ्गीवण्णं युगमटुं धारणीयं आहरि । अथ खो पुक्कुसो मल्लपुत्तो तं सिङ्गीवण्णं युगमटुं धारणीयं भगवतो उपनामेसि - “इदं, भन्ते, सिङ्गीवण्णं युगमटुं धारणीयं, तं मे भगवा पटिग्गण्हातु अनुकम्पं उपादाया'ति । “तेन हि, पुक्कुस, एकेन में अच्छादेहि, एकेन आनन्द"न्ति । “एवं, भन्ते''ति खो पुक्कुसो मल्लपुत्तो भगवतो पटिस्सुत्वा एकेन भगवन्तं अच्छादेति, एकेन आयस्मन्तं आनन्दं । अथ खो भगवा पुक्कुसं मल्लपुत्तं धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि । अथ खो पुक्कुसो मल्लपुत्तो भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि । १९५. अथ खो आयस्मा आनन्दो अचिरपक्कन्ते पुक्कुसे मल्लपुत्ते तं सिङ्गीवण्णं युगमटुं धारणीयं भगवतो कायं उपनामेसि । तं भगवतो कायं उपनामितं हतच्चिकं विय खायति । अथ खो आयस्मा आनन्दो भगवन्तं एतदवोच – “अच्छरियं, भन्ते, अब्भुतं, भन्ते, याव परिसुद्धो, भन्ते, तथागतस्स छविवण्णो परियोदातो । इदं, भन्ते, सिङ्गीवण्णं युगमटुं धारणीयं भगवतो कायं उपनामितं हतच्चिकं विय खायती"ति । “एवमेतं, आनन्द, एवमेतं, आनन्द द्वीसु कालेसु अतिविय तथागतस्स कायो परिसुद्धो होति छविवण्णो परियोदातो। कतमेसु द्वीसु? यञ्च, आनन्द, रत्तिं तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति, यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायति । इमेसु खो आनन्द द्वीसु कालेसु अतिविय तथागतस्स कायो परिसुद्धो होति छविवण्णो परियोदातो । “अज्ज खो पनानन्द, रत्तिया पच्छिमे यामे कुसिनारायं उपवत्तने मल्लानं सालवने अन्तरेन यमकसालानं तथागतस्स परिनिब्बानं भविस्सति । आयामानन्द, येन ककुधा नदी तेनुपसङ्कमिस्सामा"ति । “एवं, भन्ते''ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि । 101 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy