SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ (२.३.१७१-१७१) ३. महापरिनिब्बानसुत्तं वतायं, भन्ते, भूमिचालो भिंसनको सलोमहंसो; देवदुन्दुभियो च फलिंसु । को नु खो, भन्ते, हेतु को पच्चयो महतो भूमिचालस्स पातुभावाया''ति ? १७१. “अट्ठ खो इमे, आनन्द, हेतू, अट्ठ पच्चया महतो भूमिचालस्स पातुभावाय । कतमे अट्ठ ? अयं, आनन्द, महापथवी उदके पतिट्ठिता, उदकं वाते पतिद्वितं, वातो आकासट्ठो । होति खो सो, आनन्द, समयो, यं महावाता वायन्ति । महावाता वायन्ता उदकं कम्पेन्ति । उदकं कम्पितं पथविं कम्पेति । अयं पठमो हेतु, पठमो पच्चयो महतो भूमिचालस्स पातुभावाय । “पुन चपरं, आनन्द, समणो वा होति ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो, देवो वा महिद्धिको महानुभावो, तस्स परित्ता पथवीसा भाविता होति, अप्पमाणा आपोसञा । सो इमं पथविं कम्पेति सङ्कम्पेति सम्पकम्पेति सम्पवेधेति । अयं दुतियो हेतु दुतियो पच्चयो महतो भूमिचालस्स पातुभावाय । “पुन चपरं, आनन्द, यदा बोधिसत्तो तुसितकाया चवित्वा सतो सम्पजानो मातकुच्छिं ओक्कमति, तदायं पथवी कम्पति सङ्कम्पति सम्पकम्पति सम्पवेधति । अयं ततियो हेतु ततियो पच्चयो महतो भूमिचालस्स पातुभावाय । “पुन चपरं, आनन्द, यदा बोधिसत्तो सतो सम्पजानो मातुकुच्छिस्मा निक्खमति, तदायं पथवी कम्पति सङ्कम्पति सम्पकम्पति सम्पवेधति । अयं चतुथो हेतु चतुत्थो पच्चयो महतो भूमिचालस्स पातुभावाय । “पुन चपरं, आनन्द, यदा तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति, तदायं पथवी कम्पति सङ्कम्पति सम्पकम्पति सम्पवेधति । अयं पञ्चमो हेतु पञ्चमो पच्चयो महतो भूमिचालस्स पातुभावाय । “पुन चपरं, आनन्द, यदा तथागतो अनुत्तरं धम्मचक्कं पवत्तेति, तदायं पथवी कम्पति सम्पति सम्पकम्पति सम्पवेधति । अयं छट्ठो हेतु छट्ठो पच्चयो महतो भूमिचालस्स पातुभावाय । 83 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy