SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-२ ( २.३.१६९-१७०) परिनिब्बायिस्सामि, याव मे इदं ब्रह्मचरियं न इद्धं चेव भविस्सति फीतञ्च वित्थारिकं बाहु पुथुभूतं याव देवमनुस्सेहि सुप्पकासित 'न्ति । एतरहि खो पन, भन्ते, भगवतो ब्रह्मचरियं इद्धं चेव फीतञ्च वित्थारिकं बाहुजञ्जं पुथुभूतं, याव देवमनुस्सेहि सुप्पकासितं । परिनिब्बातु दानि, भन्ते, भगवा; परिनिब्बातु सुगतो, परिनिब्बान कालो दानि, भन्ते, भगवतो 'ति । ८२ एवं वुत्ते भगवा मारं पापिमन्तं एतदवोच - " अप्पोस्सुक्को त्वं, पापिम, होहि, न चिरं तथागतस्स परिनिब्बानं भविस्सति । इतो तिण्णं मासानं अच्चयेन तथागतो परिनिब्बायिस्सती'ति । आयुसङ्घार ओस्सज्जनं १६९. अथ खो भगवा चापाले चेतिये सतो सम्पजानो आयुसङ्घारं ओस्सजि । ओस्सट्टे च भगवता आयुसङ्घारे महाभूमिचालो अहोसि भिसनको सलोमहंसो, देवदुन्दुभियो च फलिंसु । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि - " तुलमतुलञ्च सम्भवं भवसङ्घारमवस्सजि मुनि । अज्झत्तरतो समाहितो, अभिन्दि कवचमिवत्तसम्भव "न्ति । । महाभूमिचालहेतु १७०. अथ खो आयस्मतो आनन्दस्स एतदहोसि - " अच्छरियं वत भो, अब्भुतं वत भो, महा वतायं भूमिचालो; सुमहा वतायं भूमिचालो भिंसनको सलोमहंसो ; देवदुन्दुभियो च फलिंसु । को नु खो हेतु को पच्चयो महतो भूमिचालस्स पातुभावाया "ति ? अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच - “अच्छरियं, भन्ते, अब्भुतं, भन्ते, महा वतायं, भन्ते, भूमिचालो; सुमहा Jain Education International 82 For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy