SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ (२.३.१६१-१६१) ३. महापरिनिब्दानसुत्तं “कथञ्च, भिक्खवे, भिक्खु सम्पजानो होति ? इध, भिक्खवे, भिक्खु अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति । एवं खो, भिक्खवे, भिक्खु सम्पजानो होति । सतो, भिक्खवे, भिक्खु विहरेय्य सम्पजानो, अयं वो अम्हाकं अनुसासनी"ति। अम्बपालीगणिका १६१. अस्सोसि खो अम्बपाली गणिका -- “भगवा किर वेसालिं अनुप्पत्तो वेसालियं विहरति मय्हं अम्बवने''ति । अथ खो अम्बपाली गणिका भद्दानि भद्दानि यानानि योजापेत्वा भई भई यानं अभिरुहित्वा भद्देहि भद्देहि यानेहि वेसालिया निय्यासि । येन सको आरामो तेन पायासि । यावतिका यानस्स भूमि, यानेन गन्त्वा, याना पच्चोरोहित्वा पत्तिकाव येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नं खो अम्बपालिं गणिकं भगवा धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि । अथ खो अम्बपाली गणिका भगवता धम्मिया कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता भगवन्तं एतदवोच -- “अधिवासेतु मे, भन्ते, भगवा स्वातनाय भत्तं सद्धिं भिक्खुसङ्घना'ति । अधिवासेसि भगवा तुण्हीभावेन । अथ खो अम्बपाली गणिका भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि । अस्सोसु खो वेसालिका लिच्छवी - "भगवा किर वेसालिं अनुप्पत्तो वेसालियं विहरति अम्बपालिवने"ति । अथ खो ते लिच्छवी भद्दानि भद्दानि यानानि योजापेत्वा भई भदं यानं अभिरुहित्वा भद्देहि भद्देहि यानेहि वेसालिया निय्यिंसु । तत्र एकच्चे लिच्छवी नीला होन्ति नीलवण्णा नीलवत्था नीलालङ्कारा, एकच्चे लिच्छवी पीता होन्ति पीतवण्णा पीतवत्था पीतालङ्कारा, एकच्चे लिच्छवी लोहिता होन्ति लोहितवण्णा लोहितवत्था लोहितालङ्कारा, एकच्चे लिच्छवी ओदाता होन्ति ओदातवण्णा ओदातवत्था ओदातालङ्कारा । अथ खो अम्बपाली गणिका दहरानं दहरानं लिच्छवीनं अक्खेन अक्खं चक्केन चक्कं युगेन युगं पटिवट्टेसि । अथ खो ते लिच्छवी अम्बपालिं गणिकं एतदवोचुं- “किं, जे 75 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy