SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ (२.३.१५५-१५५) ३. महापरिनिब्बानसुत्तं अरियसच्चकथा १५५. अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि 'आयामानन्द, येन कोटिगामो तेनुपसङ्कमिस्सामा "ति । “ एवं, भन्ते 'ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि । अथ खो भगवा महता भिक्खुसङ्घन सद्धिं येन कोटिगामो तदवसरि । तत्र सुदं भगवा कोटिगामे विहरति । तत्र खो भगवा भिक्खू आमन्तेसि - “चतुन्नं अरियसच्चानं, यथाभूतं अदस्सना । संसितं दीघमद्धानं, तासु तास्वेव जातिसु । । तानि एतानि दिट्ठानि, भवनेत्ति समूहता । उच्छिन्नं मूलं दुक्खस्स, नत्थि दानि पुनब्भवो 'ति । । "चतुन्नं, भिक्खवे, अरियसच्चानं अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च । कतमेसं चतुन्नं ? दुक्खस्स, भिक्खवे, अरियसच्चस्स अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च । दुक्खसमुदयस्स, भिक्खवे, अरियसच्चस्स अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च । दुक्खनिरोधस्स, भिक्खवे, अरियसच्चस्स अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च । दुक्खनिरोधगामिनिया पटिपदाय, भिक्खवे, अरियसच्चस्स अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च । तयिदं, भिक्खवे, दुक्खं अरियसच्चं अनुबुद्धं पटिविद्धं, दुक्खसमुदयं अरियसच्चं अनुबुद्धं पटिविद्धं, दुक्खनिरोधं अरियसच्चं अनुबुद्धं पटिविद्धं, दुक्खनिरोधगामिनी पटिपदा अरियसच्चं अनुबुद्धं पटिविद्धं, उच्छिन्ना भवतण्हा, खीणा भवनेत्ति, नत्थिदानि पुनब्भवो " ति । इदमवोच भगवा । इदं वत्वान सुगतो अथापरं एतदवोच सत्था - Jain Education International - 71 ७१ 46 तत्रपि सुदं भगवा कोटिगामे विहरन्तो एतदेव बहुलं भिक्खूनं धम्मिं कथं करोति - " इति सीलं, इति समाधि, इति पञ्ञा । सीलपरिभावितो समाधि महम्फलो होति महानिसंसो । समाधिपरिभाविता पञ्ञा महम्फला होति महानिसंसा । पञ्ञापरिभावितं चित्तं सम्मदेव आसवेहि विमुच्चति, सेय्यथिदं- कामासवा, भवासवा, अविज्जासवा "ति । For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy