SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ७० दीघनिकायो-२ (२.३.१५४-१५४) “यस्मिं पदेसे कप्पेति, वासं पण्डितजातियो । सीलवन्तेत्थ भोजेत्वा, सञते ब्रह्मचारयो ।। "या तत्थ देवता आसुं, तासं दक्खिणमादिसे । ता पूजिता पूजयन्ति, मानिता मानयन्ति नं ।। "ततो नं अनुकम्पन्ति, माता पुत्तंव ओरसं । देवतानुकम्पितो पोसो, सदा भद्रानि पस्सती''ति ।। अथ खो भगवा सुनिधवस्सकारे मगधमहामत्ते इमाहि गाथाहि अनुमोदित्वा उठायासना पक्कामि। १५४. तेन खो पन समयेन सुनिधवस्सकारा मगधमहामत्ता भगवन्तं पिट्टितो पिट्ठितो अनुबन्धा होन्ति- "येनज्ज समणो गोतमो द्वारेन निक्खमिस्सति, तं गोतमद्वारं नाम भविस्सति । येन तित्थेन गङ्गं नदिं तरिस्सति, तं गोतमतित्थं नाम भविस्सती"ति । अथ खो भगवा येन द्वारेन निक्खमि, तं गोतमद्वारं नाम अहोसि । अथ खो भगवा येन गङ्गा नदी तेनुपसङ्कमि । तेन खो पन समयेन गङ्गा नदी पूरा होति समतित्तिका काकपेय्या। अप्पेकच्चे मनुस्सा नावं परियेसन्ति, अप्पेकच्चे उलुम्पं परियेसन्ति, अप्पेकच्चे कुल्लं बन्धन्ति अपारा पारं गन्तुकामा । अथ खो भगवा - सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिओय्य, एवमेव - गङ्गाय नदिया ओरिमतीरे अन्तरहितो पारिमतीरे पच्चुट्ठासि सद्धिं भिक्खुसङ्घन । अद्दसा खो भगवा ते मनुस्से अप्पेकच्चे नावं परियेसन्ते अप्पेकच्चे उळुम्पं परियेसन्ते अप्पेकच्चे कुल्लं बन्धन्ते अपारा पारं गन्तुकामे । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि "ये तरन्ति अण्णवं सरं, सेतुं कत्वान विसज्ज पल्ललानि । कुल्लन्हि जनो बन्धति, तिण्णा मेधाविनो जना"ति ।। पठमभाणवारो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy