SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-२ (२.३.१४७-१४८) सम्मासम्बुद्धा, सब्बे ते भगवन्तो पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पाय दुब्बलीकरणे चतूसु सतिपट्टानेसु सुपतिद्वितचित्ता सत्त बोज्झङ्गे यथाभूतं भावेत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुझिस्सन्ति। भगवापि, भन्ते, एतरहि अरहं सम्मासम्बुद्धो पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पाय दुब्बलीकरणे चतूस सतिपट्ठानेसु सुपतिहितचित्तो सत्त बोज्झङ्गे यथाभूतं भावेत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो'ति। १४७. तत्रपि सुदं भगवा नाळन्दायं विहरन्तो पावारिकम्बवने एतदेव बहुलं भिक्खूनं धम्मिं कथं करोति- “इति सीलं, इति समाधि, इति पञा। सीलपरिभावितो समाधि महप्फलो होति महानिसंसो। समाधिपरिभाविता पञ्जा महप्फला होति महानिसंसा। पञापरिभावितं चित्तं सम्मदेव आसवेहि विमुच्चति, सेय्यथिदं- कामासवा, भवासवा, अविज्जासवा"ति। दुस्सीलआदीनवा १४८. अथ खो भगवा नाळन्दायं यथाभिरन्तं विहरित्वा आयस्मन्तं आनन्दं आमन्तेसि - “आयामानन्द, येन पाटलिगामो तेनुपसङ्कमिस्सामा"ति। “एवं, भन्ते''ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि । अथ खो भगवा महता भिक्खुसङ्घन सद्धिं येन पाटलिगामो तदवसरि । अस्सोसुं खो पाटलिगामिका उपासका - "भगवा किर पाटलिगामं अनुप्पत्तो''ति । अथ खो पाटलिगामिका उपासका येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु । एकमन्तं निसिन्ना खो पाटलिगामिका उपासका भगवन्तं एतदवोचुं- “अधिवासेतु नो, भन्ते, भगवा आवसथागार''न्ति । अधिवासेसि भगवा तुण्हीभावेन । अथ खो पाटलिगामिका उपासका भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन आवसथागारं तेनुपसङ्कमिंसु; उपसङ्कमित्वा सब्बसन्थरिं आवसथागारं सन्थरित्वा आसनानि पञपेत्वा उदकमणिकं पतिढापेत्वा तेलपदीपं आरोपेत्वा येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अटुंसु | एकमन्तं ठिता खो पाटलिगामिका उपासका भगवन्तं एतदवोचुं- “सब्बसन्थरिसन्थतं, भन्ते, आवसथागारं, आसनानि पञ्चत्तानि, उदकमणिको पतिठ्ठापितो, तेलपदीपो आरोपितो; यस्स दानि, भन्ते, भगवा कालं मझतीति । अथ खो भगवा सायन्हसमयं निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घन येन आवसथागारं तेनुपसङ्कमि; उपसङ्कमित्वा पादे पक्खालेत्वा आवसथागारं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy