SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ (२.३.१४६-१४६) ३. महापरिनिब्बानसुत्तं ६५ "किं ते, सारिपुत्त, ये ते अहेसु अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा, सब्बे ते भगवन्तो चेतसा चेतो परिच्च विदिता - ‘एवंसीला ते भगवन्तो अहेसुं इतिपि, एवंधम्मा एवंपञ्जा एवंविहारी एवंविमुत्ता ते भगवन्तो अहेसुं इतिपी' "ति ? “नो हेतं, भन्ते'। "किं पन ते, सारिपुत्त, ये ते भविस्सन्ति अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा, सब्बे ते भगवन्तो चेतसा चेतो परिच्च विदिता- ‘एवंसीला ते भगवन्तो भविस्सन्ति इतिपि, एवंधम्मा एवंपञ्जा एवंविहारी एवंविमुत्ता ते भगवन्तो भविस्सन्ति इतिपी' ''ति ? "नो हेतं, भन्ते"। "किं पन ते, सारिपुत्त, अहं एतरहि अरहं सम्मासम्बुद्धो चेतसा चेतो परिच्च विदितो – “एवंसीलो भगवा इतिपि, एवंधम्मो एवंपञो एवंविहारी एवंविमुत्तो भगवा इतिपी' ''ति? “नो हेतं, भन्ते"। "एत्थ च हि ते, सारिपुत्त, अतीतानागतपच्चुप्पन्नेसु अरहन्तेसु सम्मासम्बुद्धेसु चेतोपरियाणं नस्थि । अथ किञ्चरहि ते अयं, सारिपुत्त, उळारा आसभी वाचा भासिता, एकंसो गहितो, सीहनादो नदितो- ‘एवंपसन्नो अहं, भन्ते, भगवति, न चाहु न च भविस्सति न चेतरहि विज्जति अञो समणो वा ब्राह्मणो वा भगवता भिय्योभितरो यदिदं सम्बोधिय' "न्ति ? १४६. “न खो मे, भन्ते, अतीतानागतपच्चुप्पन्नेसु अरहन्तेसु सम्मासम्बुद्धेसु चेतोपरियजाणं अत्थि, अपि च मे धम्मन्वयो विदितो । सेय्यथापि, भन्ते, रो पच्चन्तिम नगरं दळ्हुद्धापं दळहपाकारतोरणं एकद्वारं, तत्रस्स दोवारिको पण्डितो वियत्तो मेधावी अञातानं निवारेता जातानं पवेसेता। सो तस्स नगरस्स समन्ता अनुपरियायपथं अनुक्कममानो न पस्सेय्य पाकारसन्धिं वा पाकारविवरं वा, अन्तमसो बिळारनिक्खमनमत्तम्पि। तस्स एवमस्स – 'ये खो केचि ओळारिका पाणा इमं नगरं पविसन्ति वा निक्खमन्ति वा, सब्बे ते इमिनाव द्वारेन पविसन्ति वा निक्खमन्ति वा'ति । एवमेव खो मे, भन्ते, धम्मन्वयो विदितो - 'ये ते, भन्ते, अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा, सब्बे ते भगवन्तो पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पाय दुब्बलीकरणे चतूसु सतिपट्ठानेसु सुपतिहितचित्ता सत्तबोज्झङ्गे यथाभूतं भावेत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुझिं। येपि ते, भन्ते, भविस्सन्ति अनागतमद्धानं अरहन्तो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy