SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ (१.१२.५०९-५०९) १२. लोहिच्चसुत्तं २०७ येन सालवतिका तेनुपसङ्कमि । तेन खो पन समयेन रोसिका न्हापितो भगवन्तं पिद्वितो पिट्टितो अनुबन्धो होति । अथ खो रोसिका न्हापितो भगवन्तं एतदवोच – “लोहिच्चस्स, भन्ते, ब्राह्मणस्स एवरूपं पापकं दिविगतं उप्पन्नं - ‘इध समणो वा ब्राह्मणो वा कुसलं धम्मं अधिगच्छेय्य, कुसलं धम्मं अधिगन्त्वा न परस्स आरोचेय्य - किहि परो परस्स करिस्सति । सेय्यथापि नाम पुराणं बन्धनं छिन्दित्वा अझं नवं बन्धनं करेय्य, एवं सम्पदमिदं पापकं लोभधम्मं वदामि- किहि परो परस्स करिस्सती'ति । साधु, भन्ते, भगवा लोहिच्वं ब्राह्मणं एतस्मा पापका दिट्ठिगता विवेचेतू'ति । “अप्पेव नाम सिया रोसिके, अप्पेव नाम सिया रोसिके"ति । अथ खो भगवा येन लोहिच्चस्स ब्राह्मणस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञत्ते आसने निसीदि । अथ खो लोहिच्चो ब्राह्मणो बुद्धप्पमुखं भिक्खुसङ्ख पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि । लोहिच्चब्राह्मणानुयोगो ५०९. अथ खो लोहिच्चो ब्राह्मणो भगवन्तं भुत्ताविं ओनीतपत्तपाणिं अञ्जतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो लोहिच्चं ब्राह्मणं भगवा एतदवोच- "सच्चं किर ते. लोहिच्च. एवरूपं पापकं दिविगतं उप्पन्नं- 'इध समणो वा ब्राह्मणो वा कुसलं धम्म अधिगच्छेय्य, कसलं धम्म अधिगन्त्वा न परस्स आरोचेय्यकिहि परो परस्स करिस्सति । सेय्यथापि नाम पुराणं बन्धनं छिन्दित्वा अचं नवं बन्धनं करेय्य, एवं सम्पदमिदं पापकं लोभधम्मं वदामि, किहि परो परस्स करिस्सती' "ति ? "एवं, भो गोतम" | "तं किं मञ्जसि लोहिच्च ननु त्वं सालवतिकं अज्झावससी'ति ? “एवं, भो गोतम'। “यो नु खो, लोहिच्च, एवं वदेय्य - ‘लोहिच्चो ब्राह्मणो सालवतिकं अज्झावसति । या सालवतिकाय समुदयसञ्जाति लोहिच्चोव तं ब्राह्मणो एकको परिभुजेय्य, न अजेसं ददेय्या'ति । एवं वादी सो ये तं उपजीवन्ति, तेसं अन्तरायकरो वा होति, नो वाति ? “अन्तरायकरो, भो गोतम' । “अन्तरायकरो समानो हितानुकम्पी वा तेसं होति अहितानुकम्पी वाति ? “अहितानुकम्पी, भो गोतम"। “अहितानुकम्पिस्स मेत्तं वा तेसु चित्तं पच्युपट्टितं होति सपत्तकं वा''ति ? “सपत्तकं, भो गोतम'। “सपत्तके चित्ते 207 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy