SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २०६ दीघनिकायो-१ (१.१२.५०४-५०८) ५०४. अथ खो लोहिच्चो ब्राह्मणो रोसिकं न्हापितं आमन्तेसि- “एहि त्वं, सम्म रोसिके, येन समणो गोतमो तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन समणं गोतमं अप्पाबाधं अप्पातकं लहुट्ठानं बलं फासुविहारं पुच्छ – लोहिच्चो, भो गोतम, ब्राह्मणो भवन्तं गोतमं अप्पाबाधं अप्पातङ्कं लहुट्टानं बलं फासुविहारं पुच्छती"ति । एवञ्च वदेहि - "अधिवासेतु किर भवं गोतमो लोहिच्चस्स ब्राह्मणस्स स्वातनाय भत्तं सद्धिं भिक्खुसङ्घना'"ति। ५०५. “एवं, भो''ति खो रोसिका न्हापितो लोहिच्चस्स ब्राह्मणस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नो खो रोसिका न्हापितो भगवन्तं एतदवोच - "लोहिच्चो, भन्ते, ब्राह्मणो भगवन्तं अप्पाबाधं अप्पातकं लहुट्ठानं बलं फासुविहारं पुच्छति; एवञ्च वदेति- अधिवासेतु किर, भन्ते, भगवा लोहिच्चस्स ब्राह्मणस्स स्वातनाय भत्तं सद्धिं भिक्खुसङ्घना''ति । अधिवासेसि भगवा तुण्हीभावेन । ५०६. अथ खो रोसिका न्हापितो भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन लोहिच्चो ब्राह्मणो तेनुपसङ्कमि; उपसङ्कमित्वा लोहिच्वं ब्राह्मणं एतदवोच – “अवोचुम्हा खो मयं भोतो वचनेन तं भगवन्तं - 'लोहिच्चो, भन्ते, ब्राह्मणो भगवन्तं अप्पाबाधं अप्पातङ्गं लहृवानं बलं फासूविहारं पुच्छति; एवञ्च वदेति - अधिवासेतु किर, भन्ते, भगवा लोहिच्चस्स ब्राह्मणस्स स्वातनाय भत्तं सद्धिं भिक्खुसङ्घना'ति । अधिवुत्थञ्च पन तेन भगवता"ति । ५०७. अथ खो लोहिच्चो ब्राह्मणो तस्सा रत्तिया अच्चयेन सके निवेसने पणीतं खादनीयं भोजनीयं पटियादापेत्वा रोसिकं न्हापितं आमन्तेसि - "एहि त्वं, सम्म रोसिके. येन समणो गोतमो तेनपसङ्कमः उपसङ्कमित्वा समणस्स गोतमस्स कालं आरोचेहिकालो भो, गोतम, निहितं भत्त"न्ति । “एवं, भो''ति खो रोसिका न्हापितो लोहिच्चस्स ब्राह्मणस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि । एकमन्तं ठितो खो रोसिका न्हापितो भगवतो कालं आरोचेसि - "कालो, भन्ते, निहितं भत्तन्ति । ५०८. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घन 206 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy