SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ (१.११.४९७-४९९) ११. केवट्टसुत्तं २०३ चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातू"ति? तीरदस्सिसकुणुपमा ४९७. “एवं वुत्ते, अहं, केवट्ट, तं भिक्खुं एतदवोचं - भूतपुर, भिक्खु, सामुद्दिका वाणिजा तीरदस्सिं सकुणं गहेत्वा नावाय समुदं अज्झोगाहन्ति । ते अतीरदक्खिनिया नावाय तीरदस्सिं सकुणं मुञ्चन्ति । सो गच्छतेव पुरस्थिमं दिसं, गच्छति दक्खिणं दिसं, गच्छति पच्छिमं दिसं, गच्छति उत्तरं दिसं, गच्छति उद्धं दिसं, गच्छति अनुदिसं। सचे सो समन्ता तीरं पस्सति, तथागतकोव होति । सचे पन सो समन्ता तीरं न पस्सति, तमेव नावं पच्चागच्छति । एवमेव खो त्वं, भिक्खु, यतो याव ब्रह्मलोका परियेसमानो इमस्स पञ्हस्स वेय्याकरणं नाज्झगा, अथ मम व सन्तिके पच्चागतो । न खो एसो, भिक्खु, पञ्हो एवं पुच्छितब्बो- “कत्थ नु खो, भन्ते, इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातू"ति ? ४९८. “एवञ्च खो एसो, भिक्खु, पञ्हो पुच्छितब्बो - “कत्थ आपो च पथवी, तेजो वायो न गाधति । कत्थ दीघञ्च रस्सञ्च, अणुं थूलं सुभासुभं । कत्थ नामञ्च रूपञ्च, असेसं उपरुज्झती'ति ।। ४९९. तत्र वेय्याकरणं भवति - “विज्ञाणं अनिदस्सनं, अनन्तं सब्बतोपभं । एत्थ आपो च पथवी, तेजो वायो न गाधति ।। एत्थ दीघञ्च रस्सञ्च, अणुं थूलं सुभासुभं । एत्थ नामञ्च रूपञ्च, असेसं उपरुज्झति । विज्ञाणस्स निरोधेन, एत्थेतं उपरुज्झती"ति ।। 203 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy