SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २०२ दीघनिकायो-१ (१.११.४९५-४९६) “दुतियम्पि खो सो, केवट्ट, भिक्खु तं महाब्रह्मानं एतदवोच - न खोहं तं, आवुसो, एवं पुच्छामि- “त्वमसि ब्रह्मा महाब्रह्मा अभिभू अनभिभूतो अञदत्थुदसो वसवत्ती इस्सरो कत्ता निम्माता सेट्ठो सजिता वसी पिता भूतभब्यान''न्ति । एवञ्च खो अहं तं, आवुसो, पुच्छामि - “कत्थ नु खो, आवुसो, इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातू''ति ? “दुतियम्पि खो सो, केवट्ट, महाब्रह्मा तं भिक्खं एतदवोच- "अहमस्मि, भिक्खु, ब्रह्मा महाब्रह्मा अभिभू अनभिभूतो अञदत्थुदसो वसवत्ती इस्सरो कत्ता निम्माता सेट्ठो सजिता वसी पिता भूतभब्यान''न्ति । ततियम्पि खो सो, केवट्ट, भिक्खु तं महाब्रह्मानं एतदवोच - न खोहं तं, आवुसो, एवं पुच्छामि-- "त्वमसि ब्रह्मा महाब्रह्मा अभिभू अनभिभूतो अञदत्थुदसो वसवत्ती इस्सरो कत्ता निम्माता सेट्ठो सजिता वसी पिता भूतभब्यान"न्ति । एवञ्च खो अहं तं, आवुसो, पुच्छामि – “कत्थ नु खो, आवुसो, इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातू''ति? ४९५. “अथ खो सो, केवट्ट, महाब्रह्मा तं भिक्खं बाहायं गहेत्वा एकमन्तं अपनेत्वा तं भिक्खं एतदवोच – “इमे खो मं, भिक्खु, ब्रह्मकायिका देवा एवं जानन्ति, नत्थि किञ्चि ब्रह्मनो अञातं, नत्थि किञ्चि ब्रह्मनो अदिटुं, नत्थि किञ्चि ब्रह्मनो अविदितं, नत्थि किञ्चि ब्रह्मनो असच्छिकत'न्ति । तस्माहं तेसं सम्मुखा न ब्याकासि । अहम्पि खो, भिक्खु, न जानामि यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातूति । तस्मातिह, भिक्खु, तुम्हेवेतं दुक्कटं, तुम्हेवेतं अपरद्धं, यं त्वं तं भगवन्तं अतिधावित्वा बहिद्धा परियेष्टुिं आपज्जसि इमस्स पञ्हस्स वेय्याकरणाय । गच्छ त्वं, भिक्खु, तमेव भगवन्तं उपसङ्कमित्वा इमं पञ्हं पुच्छ, यथा च ते भगवा ब्याकरोति, तथा नं धारेय्यासीति । ___ ४९६. “अथ खो सो, केवट्ट, भिक्खु - सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिजेय्य एवमेव ब्रह्मलोके अन्तरहितो मम पुरतो पातुरहोसि । अथ खो सो, केवट्ट, भिक्खु मं आभेवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो, केवट्ट, सो भिक्खु मं एतदवोच – “कत्थ नु खो, भन्ते, इमे 202 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy