SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ (१.९.४१५-४१७) ९. पोट्टपादसुत्तं १६५ अहं, भन्ते, भगवतो भासितं आजानामि - ‘यतो खो, पोट्ठपाद, भिक्खु इध सकसञी होति, सो ततो अमुत्र ततो अमुत्र अनुपुब्बेन सजग्गं फुसति, तस्स सञग्गे ठितस्स एवं होति - चेतयमानस्स मे पापियो, अचेतयमानस्स मे सेय्यो। अहञ्चेव खो पन चेतेय्यं अभिसङ्घरेय्यं, इमा च मे सझा निरुज्झेय्यु, अञा च ओळारिका सञ्जा उप्पज्जेय्यु; यंनूनाहं न चेव चेतेय्यं, न च अभिसङ्घरेय्य'न्ति । सो न चेव चेतेति, न चाभिसङ्घरोति, तस्स अचेतयतो अनभिसङ्घरोतो ता चेव सञ्ज निरुज्झन्ति, अञा च ओळारिका सञा न उप्पज्जन्ति । सो निरोधं फुसति । एवं खो, पोट्टपाद, अनुपुब्बाभिसानिरोध-सम्पजान-समापत्ति होती''ति । “एवं, पोठ्ठपादा"ति । ४१५. “एक व नु खो, भन्ते, भगवा सञ्जग्गं पञपेति, उदाहु पुथूपि सञ्जग्गे पचपेती''ति ? “एकम्पि खो अहं, पोट्ठपाद, सजग्गं पञपेमि, पुथूपि सञ्जग्गे पञपेमी'ति । “यथा कथं पन, भन्ते, भगवा एकम्पि सञग्गं पञपेति, पुथूपि सञ्जग्गे पञपेती'ति ? “यथा यथा खो, पोट्टपाद, निरोधं फुसति, तथा तथाहं सञ्जग्गं पञपेमि। एवं खो अहं, पोट्टपाद, एकम्पि सञ्जग्गं पञपेमि, पुथूपि सञग्गे पञपेमी"ति। ४१६. “सञ्जा नु खो, भन्ते, पठमं उप्पज्जति, पच्छा जाणं, उदाहु आणं पठमं उप्पज्जति, पच्छा सञ्जा, उदाहु सञा च आणञ्च अपुब्बं अचरिमं उप्पज्जन्ती"ति ? सञ्जा खो, पोट्टपाद, पठमं उप्पज्जति, पच्छा आणं, सञ्जुप्पादा च पन आणुप्पादो होति । सो एवं पजानाति - ‘इदप्पच्चया किर मे आणं उदपादी'ति । इमिना खो एतं, पोट्ठपाद, परियायेन वेदितब्बं - यथा सञा पठमं उप्पज्जति, पच्छा आणं, स प्पादा च पन आणुप्पादो होती"ति। साअत्तकथा ४१७. “सञा नु खो, भन्ते, पुरिसस्स अत्ता, उदाहु अञ सञा अञ्जो अत्ता"ति ? "कं पन त्वं, पोठ्ठपाद, अत्तानं पच्चेसी"ति ? “ओळारिकं खो अहं, भन्ते, अत्तानं पच्चेमि रूपिं चातुमहाभूतिकं कबळीकाराहारभक्ख"न्ति । “ओळारिको च हि ते, पोट्ठपाद, अत्ता अभविस्स रूपी चातुमहाभूतिको कबळीकाराहारभक्खो । एवं सन्तं खो ते, पोठ्ठपाद, अभाव सा भविस्सति अञो अत्ता। तदमिनापेतं, पोट्टपाद, परियायेन 165 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy