SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ १६४ दीघनिकायो-१ (१.९.४१४-४१४) अत्थङ्गमा नानत्तसञानं अमनसिकारा “अनन्तो आकासो"ति आकासानञ्चायतनं उपसम्पज्ज विहरति । तस्स या पुरिमा रूपसञ्जा, सा निरुज्झति । आकासानञ्चायतनसुखुमसच्चसा तस्मिं समये होति, आकासानञ्चायतनसुखुमसच्चसञ्जीयेव तस्मिं समये होति । एवम्पि सिक्खा एका सञा उप्पज्जति, सिक्खा एका सञा निरुज्झति'। अयम्पि सिक्खाति भगवा अवोच । “पुन चपरं, पोट्ठपाद, भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म “अनन्तं विज्ञाण''न्ति विज्ञाणञ्चायतनं उपसम्पज्ज विहरति । तस्स या पुरिमा आकासानञ्चायतनसुखुमसच्चसञ्जा, सा निरुज्झति । विज्ञाणञ्चायतनसुखुमसच्चसञ्जा तस्मिं समये होति, विज्ञाणञ्चायतनसुखुमसच्चसञ्जीयेव तस्मिं समये होति । एवम्पि सिक्खा एका सञ्जा उप्पज्जति, सिक्खा एका सञ्जा निरुज्झति'। अयम्पि सिक्खाति भगवा अवोच। "पुन चपरं, पोट्ठपाद, भिक्खु सब्बसो विाणञ्चायतनं समतिक्कम्म “नत्थि किञ्ची''ति आकिञ्चञायतनं उपसम्पज्ज विहरति । तस्स या पुरिमा विज्ञाणञ्चायतनसुखुमसच्चसञ्जा, सा निरुज्झति । आकिञ्चञायतनसुखुमसच्चसञ्जा तस्मिं समये होति, आकिञ्चायतनसुखुमसच्चसञ्जीयेव तस्मिं समये होति । एवम्पि सिक्खा एका सञा उप्पज्जति, सिक्खा एका सञा निरुज्झति"। अयम्पि सिक्खाति भगवा अवोच। ४१४. 'यतो खो, पोट्ठपाद, भिक्खु इध सकसञी होति, सो ततो अमुत्र ततो अमुत्र अनुपुब्बेन सञ्जग्गं फुसति। तस्स सञ्जग्गे ठितस्स एवं होति- "चेतयमानस्स मे पापियो, अचेतयमानस्स मे सेय्यो। अहञ्चेव खो पन चेतेय्यं, अभिसङ्घरेय्यं, इमा च मे सञ्जा निरुज्झेय्युं, अञा च ओळारिका सञा उप्पज्जेय्युः यंनूनाहं न चेव चेतेय्यं न च अभिसङ्घरेय्य"न्ति। सो न चेव चेतेति, न च अभिसङ्घरोति। तस्स अचेतयतो अनभिसङ्घरोतो ता चेव सा निरुज्झन्ति, अञा च ओळारिका सा न उप्पज्जन्ति। सो निरोधं फुसति । एवं खो, पोट्टपाद, अनुपुब्बाभिसञ्जानिरोध-सम्पजान-समापत्ति होति। "तं किं मञ्जसि, पोट्ठपाद, अपि नु ते इतो पुब्बे एवरूपा अनुपुब्बाभिसञ्जानिरोध-सम्पजान-समापत्ति सुतपुब्बा''ति ? “नो हेतं, भन्ते । एवं खो 164 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy