SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ (१.८.४०२-४०३) ८. महासीहनादसुत्तं १५७ 'इमाय च, कस्सप, सीलसम्पदाय चित्तसम्पदाय पञ्जासम्पदाय अञा सीलसम्पदा चित्तसम्पदा पञ्जासम्पदा उत्तरितरा वा पणीततरा वा नत्थि। सीहनादकथा ४०२. “सन्ति, कस्सप, एके समणब्राह्मणा सीलवादा। ते अनेकपरियायेन सीलस्स वण्णं भासन्ति । यावता, कस्सप, अरियं परमं सीलं, नाहं तत्थ अत्तनो समसमं समनुपस्सामि, कुतो भिय्यो ! अथ खो अहमेव तत्थ भिय्यो, यदिदं अधिसीलं । "सन्ति, कस्सप, एके समणब्राह्मणा तपोजिगुच्छावादा। ते अनेकपरियायेन तपोजिगुच्छाय वण्णं भासन्ति । यावता, कस्सप, अरिया परमा तपोजिगुच्छा, नाहं तत्थ अत्तनो समसमं समनुपस्सामि, कुतो भिय्यो! अथ खो अहमेव तत्थ भिय्यो, यदिदं अधिजेगुच्छं। "सन्ति, कस्सप, एके समणब्राह्मणा पञ्जावादा । ते अनेकपरियायेन पाय वण्णं भासन्ति । यावता, कस्सप, अरिया परमा पञ्जा, नाहं तत्थ अत्तनो समसमं समनुपस्सामि, कुतो भिय्यो ! अथ खो अहमेव तत्थ भिय्यो, यदिदं अधिपञ्ज। “सन्ति, कस्सप, एके समणब्राह्मणा विमुत्तिवादा । ते अनेकपरियायेन विमुत्तिया वण्णं भासन्ति । यावता, कस्सप, अरिया परमा विमुत्ति, नाहं तत्थ अत्तनो समसमं समनुपस्सामि, कुतो भिय्यो ! अथ खो अहमेव तत्थ भिय्यो, यदिदं अधिविमुत्ति। ___४०३. “ठानं खो पनेतं, कस्सप, विज्जति, यं अञतित्थिया परिब्बाजका एवं वदेव्यु - “सीहनादं खो समणो गोतमो नदति, तञ्च खो सुझागारे नदति, नो परिसासू'ति । ते- “मा हेव''न्तिस्सु वचनीया । “सीहनादञ्च समणो गोतमो नदति, परिसासु च नदती"ति एवमस्सु, कस्सप, वचनीया । ___ “ठानं खो पनेतं, कस्सप, विज्जति, यं अञतित्थिया परिब्बाजका एवं वदेय्यु“सीहनादञ्च समणो गोतमो नदति, परिसासु च नदति, नो च खो विसारदो 157 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy