SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १५६ दीघनिकायो-१ " कथञ्च, कस्सप, भिक्खु सतिसम्पन समन्नागतो होति ? इध, कस्सप, भिक्खु अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसन्ने सुत्ते जागरिते भासिते तुम्हीभावे सम्पजानकारी होति । एवं खो, कस्सप, भिक्खु सतिसम्पञ्ञेन समन्नागतो होति ।... सतो सम्पजानो थिनमिद्धा चित्तं परिसोधेति ।... पठमं झानं उपसम्पज्ज विहरति । इदम्पिस्स होति चित्तसम्पदाय... पे०... दुतियं झानं .... " पुन चपरं कस्सप, भिक्खु पीतिया च विरागा उपेक्खको च विहरति सतो सम्पजानो, सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति- “ उपेक्खको सतिमा सुखविहारी "ति, ततियं झानं उपसम्पज्ज विहरति । “पुन चपरं कस्सप, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा, अदुक्खमसुखं उपेक्खासतिपारिद्धिं चतुत्थं झानं उपसम्पज्ज विहरति । इदम्पिस्स होति चित्तसम्पदाय अयं खो, कस्सप, चित्तसम्पदा । (१.८.४०१-४०१ ) “सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आणदस्सनाय चित्तं अभिनीहरति अभिनिन्नामेति । इदम्पिस्स होति पञ्ञासम्पदाय । Jain Education International “सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयत्राणाय चित्तं अभिनीहरति अभिनिन्नामेति । सो इदं दुक्खन्ति यथाभूतं जानाति, अयं दुक्खसमुदयोति यथाभूतं पजानाति, अयं दुक्खनिरोधोति यथाभूतं पजानाति, अयं दुक्खनिरोधगामिनीपटिपदाति यथाभूतं पजानाति । इमे आसवाि यथाभूतं जानाति, अयं आसवसमुदयोति यथाभूतं पजानाति, अयं आसवनिरोधोति यथाभूतं पजानाति, अयं आसवनिरोधगामिनीपटिपदाति यथाभूतं पजानाति । तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति । विमुत्तस्मिं विमुत्तमिति जाणं होति । " खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया"ति पजानाति । इदम्पिस्स होति पञ्ञासम्पदाय । अयं खो, कस्सप, पञ्ञासम्पदा । 156 For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy