SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १५२ दीघनिकायो-१ (१.८.३९८-३९८) “सक्का च पनेतं अभविस्स कातुं गहपतिना वा गहपतिपुत्तेन वा अन्तमसो कुम्भदासियापि - “हन्दाहं अचेलको होमि, मुत्ताचारो, हत्थापलेखनो...पे०... इति एवरूपं अद्धमासिकम्पि परियायभत्तभोजनानुयोगमनुयुत्तो विहरामी''ति । “यस्मा च खो, कस्सप, अञ्जत्रेव इमाय मत्ताय अत्र इमिना तपोपक्कमेन सामनं वा होति ब्रह्मजं वा दुक्करं सुदुक्कर, तस्मा एतं कल्लं वचनाय -- “दुक्करं सामनं दुक्करं ब्रह्मच"न्ति । यतो खो, कस्सप, भिक्खु अवेरं अब्यापज्जं मेत्तचित्तं भावेति, आसवानञ्च खया अनासवं चेतोविमुत्तिं पाविमुत्तिं दिवेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज्ज विहरति। अयं बुच्चति, कस्सप, भिक्खु समणो इतिपि ब्राह्मणो इतिपि। “साकभक्खो चेपि, कस्सप, होति, सामाकभक्खो...पे०... वनमूलफलाहारो यापेति पवत्तफलभोजी । इमाय च, कस्सप, मत्ताय इमिना तपोपक्कमेन सामञ्चं वा अभविस्स ब्रह्मजं वा दुक्करं सुदुक्कर, नेतं अभविस्स कल्लं वचनाय – “दुक्करं सामनं दुक्कर ब्रह्मञ"न्ति । "सक्का च पनेतं अभविस्स कातुं गहपतिना वा गहपतिपुत्तेन वा अन्तमसो कुम्भदासियापि- "हन्दाहं साकभक्खो वा होमि, सामाकभक्खो वा...पे०... वनमूलफलाहारो यापेमि पवत्तफलभोजी''ति । “यस्मा च खो, कस्सप, अत्रेव इमाय मत्ताय अञत्र इमिना तपोपक्कमेन सामजं वा होति ब्रह्मजं वा दुक्करं सुदुक्कर, तस्मा एतं कल्लं वचनाय – “दुक्कर सामनं दुक्करं ब्रह्मञ''न्ति । यतो खो, कस्सप, भिक्खु अवेरे अब्यापज्जं मेत्तचित्तं भावेति, आसवानञ्च खया अनासवं चेतोविमुत्तिं पाविमुत्तिं दिवेव धम्मे सयं अभिञा सच्छिकत्वा उपसम्पज्ज विहरति । अयं बुच्चति, कस्सप, भिक्खु समणो इतिपि ब्राह्मणो इतिपि। "साणानि चेपि, कस्सप, धारेति, मसाणानिपि धारेति...पे०... सायततियकम्पि उदकोरोहनानुयोगमनुयुत्तो विहरति । इमाय च, कस्सप, मत्ताय इमिना तपोपक्कमेन 152 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy