SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ (१.८.३९७-३९८) ८. महासीहनादसुत्तं १५१ तपोपक्कमनिरत्थकथा ३९७. “अचेलको चेपि, कस्सप, होति, मुत्ताचारो, हत्थापलेखनो...पे०... इति एवरूपं अद्धमासिकम्पि परियायभत्तभोजनानुयोगमनुयुत्तो विहरति । तस्स चायं सीलसम्पदा चित्तसम्पदा पञ्जासम्पदा अभाविता होति असच्छिकता । अथ खो सो आरकाव सामञ्जा आरकाव ब्रह्मा । यतो खो, कस्सप, भिक्खु अवेरं अब्यापज्जं मेत्तचित्तं भावेति, आसवानञ्च खया अनासवं चेतोविमुत्तिं पाविमुत्तिं दिवेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज्ज विहरति । अयं वुच्चति, कस्सप, भिक्खु समणो इतिपि ब्राह्मणो इतिपि । “साकभक्खो चेपि, कस्सप, होति, सामाकभक्खो...पे०... वनमूलफलाहारो यापेति पवत्तफलभोजी। तस्स चायं सीलसम्पदा चित्तसम्पदा पञ्जासम्पदा अभाविता होति असच्छिकता । अथ खो सो आरकाव सामञा आरकाव ब्रह्मज्ञा । यतो खो, कस्सप, भिक्खु अवेरे अब्यापज्जं मेत्तचित्तं भावेति, आसवानञ्च खया अनासवं चेतोविमुत्तिं पञ्जाविमुत्तिं दिढेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज्ज विहरति। अयं वुच्चति, कस्सप, भिक्खु समणो इतिपि ब्राह्मणो इतिपि । “साणानि चेपि, कस्सप, धारेति, मसाणानिपि धारेति...पे०... सायततियकम्पि उदकोरोहनानुयोगमनुयुत्तो विहरति । तस्स चायं सीलसम्पदा चित्तसम्पदा पञ्जासम्पदा अभाविता होति असच्छिकता । अथ खो सो आरकाव सामञा आरकाव ब्रह्मा । यतो खो, कस्सप, भिक्खु अवेरं अब्यापज्जं मेत्तचित्तं भावेति, आसवानञ्च खया अनासवं चेतोविमुत्तिं पञ्जाविमुत्तिं दिवेव धम्मे सयं अभिञा सच्छिकत्वा उपसम्पज्ज विहरति । अयं वुच्चति, कस्सप, भिक्खु समणो इतिपि ब्राह्मणो इतिपी'ति । ३९८. एवं वुत्ते, अचेलो कस्सपो भगवन्तं एतदवोच – “दुक्कर, भो गोतम, सामनं दुक्करं ब्रह्मज्ञ''न्ति । पकति खो एसा, कस्सप, लोकस्मिं दुक्करं सामनं दुक्करं ब्रह्मज्ञन्ति । अचेलको चेपि, कस्सप, होति, मुत्ताचारो, हत्थापलेखनो...पे०... इति एवरूपं अद्धमासिकम्पि परियायभत्तभोजनानुयोगमनुयुत्तो विहरति । इमाय च, कस्सप, मत्ताय इमिना तपोपक्कमेन सामजं वा अभविस्स ब्रह्मजं वा दुक्करं सुदुक्करं, नेतं अभविस्स कल्लं वचनाय – “दुक्करं सामनं दुक्करं ब्रह्मज्ञन्ति । 151 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy