SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ (१.७.३८०-३८०) ७. जालियसुत्तं १४५ पजानाति, अयं आसवनिरोधगामिनी पटिपदाति यथाभूतं पजानाति। तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति। विमुत्तस्मिं विमुत्तमिति आणं होति। "खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया"ति पजानाति। यो खो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, कल्लं नु खो तस्सेतं वचनाय -"तं जीवं तं सरीर"न्ति वा “अनं जीवं अझं सरीर"न्ति वाति ? यो सो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, न कल्लं तस्सेतं वचनाय - "तं जीवं तं सरीर"न्ति वा “अचं जीवं अझं सरीर''न्ति वाति । अहं खो पनेतं, आवुसो, एवं जानामि एवं पस्सामि । अथ च पनाहं न वदामि- "तं जीवं तं सरीर"न्ति वा “अनं जीवं अजं सरीर'"न्ति वाति । इदमवोच भगवा । अत्तमना ते द्वे पब्बजिता भगवतो भासितं अभिनन्दुन्ति । जालियसुत्तं निहितं सत्तम। 145 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy