SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ (१.४.३१८-३१८) ४. सोणदण्डसुत्तं १०९ पापरिधोतं सीलं। यत्थ सीलं तत्थ पञ्जा, यत्थ पञ्जा तत्थ सीलं। सीलवतो पञ्जा, पञ्जवतो सीलं। सीलपाणञ्च पन लोकस्मिं अग्गमक्खायति। ___ ३१८. “कतमं पन तं, ब्राह्मण, सीलं ? कतमा सा पञ्जा'"ति ? “एत्तकपरमाव मयं, भो गोतम, एतस्मिं अत्थे । साधु वत भवन्तंयेव गोतमं पटिभातु एतस्स भासितस्स अत्थो''ति । “तेन हि, ब्राह्मण, सुणोहि; साधुकं मनसिकरोहि; भासिस्सामी''ति । “एवं, भो"ति खो सोणदण्डो ब्राह्मणो भगवतो पच्चस्सोसि । भगवा एतदवोच- "इध. ब्राह्मण तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो...पे०... (यथ १९०-२१२ अनुच्छेदेसु तथा वित्थारेतब्ब)। एवं खो, ब्राह्मण, भिक्खु सीलसम्पन्नो होति । इदं खो तं, ब्राह्मण, सीलं। "कथञ्च, ब्राह्मण, भिक्खु सतिसम्पज न समन्नागतो होति ? इध, ब्राह्मण, भिक्खु अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति। एवं खो, ब्राह्मण, भिक्खु सतिसम्पजओन समन्त्रागतो होति ।... सतो सम्पजानो थिनमिद्धा चित्तं परिसोधेति ।... पठमं झानं उपसम्पज्ज विहरति ।... दुतियं झानं...। "पुन चपरं, ब्राह्मण, भिक्खु पीतिया च विरागा उपेक्खको च विहरति सतो सम्पजानो, सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति- “उपेक्खको सतिमा सुखविहारी"ति, ततियं झानं उपसम्पज्ज विहरति । "पुन चपरं, ब्राह्मण, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा, अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति ।... . “सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्पनिये ठिते आनेञ्जप्पत्ते आणदस्सनाय चित्तं अभिनीहरति, अभिनित्रामेति। सो एवं पजानाति - “अयं खो मे कायो रूपी चातुमहाभूतिको मातापेत्तिकसम्भवो ओदनकुम्मासूपचयो 109 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy