SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १०८ दीघनिकायो-१ (१.४.३१७-३१७) एतदवोच – “पस्सन्ति नो भोन्तो इमं अङ्गकं माणवकं अम्हाकं भागिनेय्य"न्ति ? “एवं, भो"। “अङ्गको खो, भो, माणवको अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो ब्रह्मवण्णी ब्रह्मवच्छसी अखुद्दावकासो दस्सनाय, नास्स इमिस्सं परिसायं समसमो अत्थि वण्णेन ठपेत्वा समणं गोतमं । अङ्गको खो माणवको अज्झायको मन्तधरो, तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं पदको वेय्याकरणो लोकायतमहापुरिसलक्खणेसु अनवयो। अहमस्स मन्ते वाचेता। अङ्गको खो माणवको उभतो सुजातो मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्कुट्ठो जातिवादेन । अहमस्स मातापितरो जानामि । अङ्गको खो माणवको पाणम्पि हनेय्य, अदिन्नम्पि आदियेय्य, परदारम्पि गच्छेय्य, मुसावादम्पि भणेय्य, मज्जम्पि पिवेय्य, एत्थ दानि, भो, किं वण्णो करिस्सति, किं मन्ता, किं जाति ? यतो खो भो ब्राह्मणो सीलवा च होति वुद्धसीली वुद्धसीलेन समन्नागतो, पण्डितो च होति मेधावी पठमो वा दुतियो वा सुजं पग्गण्हन्तानं । इमेहि खो, भो, द्वीहङ्गेहि समन्नागतं ब्राह्मणा ब्राह्मणं पञपेन्ति; 'ब्राह्मणोस्मीति च वदमानो सम्मा वदेय्य, न च पन मुसावादं आपज्जेय्या'ति । सीलपाकथा ___३१७. “इमेसं पन, ब्राह्मण, द्विन्नं अङ्गानं सक्का एक अङ्गं ठपयित्वा एकेन अङ्गेन समन्नागतं ब्राह्मणा ब्राह्मणं पञपेतुं; 'ब्राह्मणोस्मीति च वदमानो सम्मा वदेय्य, न च पन मुसावादं आपज्जेय्या"ति ? “नो हिदं, भो गोतम । सीलपरिधोता हि, भो गोतम, पञा; पञापरिधोतं सीलं । यत्थ सीलं तत्थ पञा, यत्थ पञा तत्थ सीलं । सीलवतो पञ्जा, पञ्जवतो सीलं। सीलपाणञ्च पन लोकस्मिं अग्गमक्खायति । सेय्यथापि, भो गोतम, हत्थेन वा हत्थं धोवेय्य, पादेन वा पादं धोवेय्य; एवमेव खो, भो गोतम, सीलपरिधोता पञ्जा, पञापरिधोतं सीलं । यत्थ सीलं तत्थ पञ्जा, यत्थ पञ्चा तत्थ सीलं। सीलवतो पञ्जा, पञ्जवतो सीलं। सीलपञ्जाणञ्च पन लोकस्मिं अग्गमक्खायती"ति । एवमेतं, ब्राह्मण, एवमेतं, ब्राह्मण, सीलपरिधोता हि, ब्राह्मण, पा, पञापरिधोतं सीलं। यस्थ सीलं तत्थ पञ्जा, यत्थ पञ्जा तत्थ सीलं। सीलवतो पञ्जा, पञ्जवतो सीलं। सीलपाणञ्च पन लोकस्मिं अग्गमक्खायति। सेय्यथापि, ब्राह्मण, हत्थेन वा हत्थं धोवेय्य, पादेन वा पादं धोवेय्य; एवमेव खो, ब्राह्मण, सीलपरिधोता पञ्जा, 108 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy