SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ (१.३.२७३-२७४) ३. अम्बट्ठसुत्तं आचरियपाचरियानं भासमानानं कुतोपभुतिका कण्हायना, को च कण्हायनानं पुब्बपुरिसो''ति ? “एवमेव मे, भो गोतम, सुतं यथेव भवं गोतमो आह । ततोपभुतिका कण्हायना; सो च कण्हायनानं पुब्बपुरिसो''ति । अम्बट्ठवंसकथा २७३. एवं वुत्ते, ते माणवका उन्नादिनो उच्चासद्दमहासद्दा अहेसुं- “दुज्जातो किर, भो, अम्बट्ठो माणवो; अकुलपुत्तो किर भो अम्बट्ठो माणवो; दासिपुत्तो किर, भो, अम्बठ्ठो माणवो सक्यानं । अय्यपुत्ता किर, भो, अम्बट्ठस्स माणवस्स सक्या भवन्ति । धम्मवादियेव किर मयं समणं गोतमं अपसादेतब्बं अमझिम्हा''ति । २७४. अथ खो भगवतो एतदहोसि - “अतिबाळ्हं खो इमे माणवका अम्बटुं माणवं दासिपुत्तवादेन निम्मादेन्ति, यंनूनाहं परिमोचेय्यन्ति । अथ खो भगवा ते माणवके एतदवोच - "मा खो तुम्हे, माणवका, अम्बटुं माणवं अतिबाळ्हं दासिपुत्तवादेन निम्मादेथ । उळारो सो कण्हो इसि अहोसि । सो दक्खिणजनपदं गन्त्वा ब्रह्ममन्ते अधीयित्वा राजानं ओक्काकं उपसङ्कमित्वा मद्दरूपिं धीतरं याचि । तस्स राजा ओक्काको - 'को नेवं रे अयं मय्हं दासिपुत्तो समानो मद्दरूपिं धीतरं याचती' ''ति, कुपितो अनत्तमनो खुरप्पं सन्नव्हि। सो तं खुरप्पं नेव असक्खि मुञ्चितुं, नो पटिसंहरितुं। ___ “अथ खो, माणवका, अमच्चा पारिसज्जा कण्हं इसिं उपसङ्कमित्वा एतदवोचुं'सोत्थि, भद्दन्ते, होतु रञो; सोत्थि, भद्दन्ते, होतु रो'ति । ‘सोत्थि भविस्सति रञ्जो, अपि च राजा यदि अधो खुरप्पं मुञ्चिस्सति, यावता रञो विजितं, एत्तावता पथवी उन्द्रियिस्सती'ति । ‘सोत्थि, भद्दन्ते, होतु रओ, सोत्थि जनपदस्सा'ति । ‘सोत्थि भविस्सति रो, सोत्थि जनपदस्स, अपि च राजा यदि उद्धं खुरप्पं मुञ्चिस्सति, यावता रो विजितं, एत्तावता सत्त वस्सानि देवो न वस्सिस्सती'ति । ‘सोत्थि, भद्दन्ते, होतु रो सोत्थि जनपदस्स देवो च वस्सतू'ति । 'सोत्थि भविस्सति रञो सोस्थि जनपदस्स देवो च वस्सिस्सति, अपि च राजा जेट्टकुमारे खुरप्पं पतिढापेतु, सोत्थि कुमारो पल्लोमो भविस्सती'ति । अथ खो, माणवका, अमच्चा ओक्काकस्स आरोचेसुं- 'ओक्काको जेट्टकुमारे खुरप्पं पतिट्ठापेतु | सोत्थि कुमारो पल्लोमो भविस्सती'ति । अथ खो राजा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy