SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो- १ ( १.३.२७०-२७२) कल्याणवाक्करणो च अम्बट्ठो माणवो, पण्डितो च अम्बट्टो माणवो, पहोति च अम्बट्ठो माणवो भोता गोतमेन सद्धिं अस्मिं वचने पटिमन्तेतुं, तुम्ही मयं भविस्साम, अम्बट्ठो माणवो भोता गोतमेन सद्धिं अस्मिं वचने पटिमन्तेतू'ति । ८२ २७०. अथ खो भगवा अम्बट्टं माणवं एतदवोच - " अयं खो पन ते, अम्बट्ठ, सहधम्मिको पञ्हो आगच्छति, अकामा ब्याकातब्बो । सचे त्वं न ब्याकरिस्ससि, अञ्ञेन वा अञ्जं पटिचरिस्ससि, तुम्ही वा भविस्ससि, पक्कमिस्ससि वा एत्थेव ते सत्ता मुद्धा फलिस्सति। तं किं मञ्ञसि अम्बट्ट, किन्ति ते सुतं ब्राह्मणानं वुद्धानं महल्लकानं आचरियपाचरियानं भासमानानं कुतोपभुतिका कण्हायना, को च कण्हायनानं पुब्बपुरिसो’ति ? एवं वुत्ते, अम्बट्ठो माणवो तुम्ही अहोसि । दुतियम्पि खो भगवा अम्बट्टं माणवं एतदवोच – “तं किं मञ्ञसि, अम्बट्ट, किन्ति ते सुतं ब्राह्मणानं युद्धानं महल्लकानं आचरियपाचरियानं भासमानानं कुतोपभुतिका कण्हायना, को च कण्हायनानं पुब्बपुरिसो”ति ? दुतियम्पि खो अम्बट्टो माणवो तुम्ही अहोसि । अथ खो भगवा अम्ब माणवं एतदवोच - " ब्याकरोहि दानि अम्बट्ठ, न दानि ते तुम्हीभावस्स कालो । यो खो अम्बट्ट तथागतेन यावततियकं सहधम्मिकं पञ्हं पुट्ठो न ब्याकरोति, एत्थेवस्स सत्ता मुद्धा फलिस्ती 'ति । २७१. तेन खो पन समयेन वजिरपाणी यक्खो महन्तं अयोकूटं आदाय आदित् सम्पज्जलितं सजोतिभूतं अम्बट्ठस्स माणवस्स उपरि वेहासं ठितो होति - “सचायं अम्बट्ठो माणवो भगवता यावततियकं सहधम्मिकं पञ्हं पुट्ठो न ब्याकरिस्सति, एत्थेवस्स सत्तधा मुद्धं फालेस्सामी 'ति । तं खो पन वजिरपाणि यक्खं भगवा चेव पस्सति अम्बट्ठो च माणवो । २७२. अथ खो अम्बट्ठो माणवो भीतो संविग्गो लोमहट्टजातो भगवन्तंयेव ताणं गवेसी भगवन्तंयेव लेणं गवेसी भगवन्तंयेव सरणं गवेसी - उपनिसीदित्वा भगवन्तं एतदवोच – “किमेतं भवं गोतमो आह ? पुनभवं गोतमो ब्रवितू 'ति । “तं किं मञ्ञसि अम्बट्ट, किन्ति ते सुतं ब्राह्मणानं वुद्धानं महल्लकानं Jain Education International 82 For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy