SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ (१.२.२४३-२४४) २. सामञफलसुत्तं पजानाति, विमुत्तं वा चित्तं “विमुत्तं चित्त'न्ति पजानाति, अविमुत्तं वा चित्तं "अविमुत्तं चित्त''न्ति पजानाति । २४३. “सेय्यथापि, महाराज, इत्थी वा पुरिसो वा दहरो युवा मण्डनजातिको आदासे वा परिसुद्धे परियोदाते अच्छे वा उदकपत्ते सकं मुखनिमित्तं पच्चवेक्खमानो सकणिकं वा “सकणिक"न्ति जानेय्य, अकणिकं वा “अकणिक''न्ति जानेय्य; एवमेव खो, महाराज, भिक्खु एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते चेतोपरियञाणाय चित्तं अभिनीहरति अभिनिन्नामेति । सो परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानाति - सरागं वा चित्तं “सरागं चित्त"न्ति पजानाति, वीतरागं वा चित्तं "वीतरागं चित्त"न्ति पजानाति, सदोसं वा चित्तं “सदोसं चित्त''न्ति पजानाति, वीतदोसं वा चित्तं “वीतदोसं चित्त"न्ति पजानाति, समोहं वा चित्तं “समोहं चित्त'न्ति पजानाति, वीतमोहं वा चित्तं “वीतमोहं चित्त'न्ति पजानाति, सचित्तं वा चित्तं “सवित्तं चित्त"न्ति पजानाति, विक्खित्तं वा चित्तं “विक्खित्तं चित्त"न्ति पजानाति, महग्गतं वा चित्तं “महग्गतं चित्त"न्ति पजानाति, अमहग्गतं वा चित्तं . “अमहग्गतं चित्त"न्ति पजानाति, सउत्तरं वा चित्तं “सउत्तरं चित्त''न्ति पजानाति, अनुत्तरं वा चित्तं “अनुत्तरं चित्त"न्ति पजानाति, समाहितं वा चित्तं “समाहितं चित्त"न्ति पजानाति, असमाहितं वा चित्तं “असमाहितं चित्त''न्ति पजानाति, विमुत्तं वा चित्तं “विमुत्तं चित्त"न्ति पजानाति, अविमुत्तं वा चित्तं "अविमुत्तं चित्त''न्ति पजानाति । इदम्पि खो, महाराज, सन्दिट्टिकं सामञफलं पुरिमेहि सन्दिट्ठिकेहि सामञफलेहि अभिक्कन्ततरञ्च पणीततरञ्च । पुब्बेनिवासानुस्सतित्राणं २४४. “सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतित्राणाय चित्तं अभिनीहरति अभिनिन्नामेति । सो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं - एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्जासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे, “अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो 71 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy