SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ७० दीघनिकायो-१ (१.२.२४०-२४२) दिब्बसोतञाणं २४०. “सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते दिब्बाय सोतधातुया चित्तं अभिनीहरति अभिनिन्नामेति । सो दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणाति दिब्बे च मानुसे च ये दूरे सन्तिके च । २४१. “सेय्यथापि, महाराज, पुरिसो अद्धानमग्गप्पटिपन्नो । सो सुणेय्य भेरिसद्दम्पि मुदिङ्गसद्दम्पि सङ्खपणवदिन्दिमसद्दम्पि । तस्स एवमस्स - “भेरिसद्दो" इतिपि, “मुदिङ्गसद्दो" इतिपि, “सङ्खपणवदिन्दिमसद्दो” इतिपि । एवमेव खो, महाराज, भिक्खु एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते दिब्बाय सोतधातुया चित्तं अभिनीहरति अभिनिन्नामेति । सो दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणाति दिब्बे च मानुसे च ये दूरे सन्तिके च । इदम्पि खो, महाराज, सन्दिट्ठिकं सामञफलं पुरिमेहि सन्दिट्ठिकेहि सामञफलेहि अभिक्कन्ततरञ्च पणीततरञ्च । चेतोपरियजाणं २४२. “सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते चेतोपरियाणाय चित्तं अभिनीहरति अभिनिन्नामेति । । पजानाति- सरागं वा चित्तं “सरागं चित्त"न्ति पजानाति. वीतरागं वा चित्तं “वीतरागं चित्त"न्ति पजानाति. सदोसं वा चित्तं “सदोसं चित्त"न्ति पजानाति, वीतदोसं वा चित्तं “वीतदोसं चित्त''न्ति पजानाति, समोहं वा चित्तं “समोहं चित्त"न्ति पजानाति, वीतमोहं वा चित्तं “वीतमोहं चित्त"न्ति पजानाति, सवित्तं वा चित्तं “सङ्घित्तं चित्त'न्ति पजानाति, विक्खित्तं वा चित्तं "विक्खित्तं चित्त"न्ति पजानाति, महग्गतं वा चित्तं “महग्गतं चित्त"न्ति पजानाति, अमहग्गतं वा चित्तं “अमहग्गतं चित्त"न्ति पजानाति, सउत्तरं वा चित्तं “सउत्तरं चित्त"न्ति पजानाति, अनुत्तरं वा चित्तं “अनुत्तरं चित्त"न्ति पजानाति, समाहितं वा चित्तं “समाहितं चित्त''न्ति पजानाति, असमाहितं वा चित्तं “असमाहितं चित्त"न्ति 70 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy