SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ६४ दीघनिकायो-१ (१.२.२१९-२२२) कम्मन्ते पयोजेसिं। तस्स मे ते कम्मन्ता समिज्झिंसु । सोहं यानि च पोराणानि इणमूलानि, तानि च ब्यन्तिं अकासिं, अत्थि च मे उत्तरं अवसिटुं दारभरणाया''ति । सो ततोनिदानं लभेथ पामोज्ज, अधिगच्छेय्य सोमनस्सं । २१९. “सेय्यथापि, महाराज, पुरिसो आबाधिको अस्स दुक्खितो बाळहगिलानो; भत्तञ्चस्स नच्छादेय्य, न चस्स काये बलमत्ता | सो अपरेन समयेन तम्हा आबाधा मुच्चेय्य; भत्तं चस्स छादेय्य, सिया चस्स काये बलमत्ता। तस्स एवमस्स - “अहं खो पुब्बे आबाधिको अहोसिं दुक्खितो बाळहगिलानो; भत्तञ्च मे नच्छादेसि, न च मे आसि काये बलमत्ता । सोम्हि एतरहि तम्हा आबाधा मुत्तो; भत्तञ्च मे छादेति, अस्थि च मे काये बलमत्ता''ति । सो ततोनिदानं लभेथ पामोज्ज, अधिगच्छेय्य सोमनस्सं । २२०. “सेय्यथापि, महाराज, पुरिसो बन्धनागारे बद्धो अस्स । सो अपरेन समयेन तम्हा बन्धनागारा मुच्चेय्य सोत्थिना अब्भयेन, न चस्स किञ्चि भोगानं वयो। तस्स एवमस्स – “अहं खो पुब्बे बन्धनागारे बद्धो अहोसिं, सोम्हि एतरहि तम्हा बन्धनागारा मुत्तो सोत्थिना अब्भयेन । नत्थि च मे किञ्चि भोगानं वयो"ति । सो ततोनिदानं लभेथ पामोज्जं, अधिगच्छेय्य सोमनस्सं । २२१. “सेय्यथापि, महाराज, पुरिसो दासो अस्स अनत्ताधीनो पराधीनो न येनकामंगमो । सो अपरेन समयेन तम्हा दासब्या मुच्चेय्य अत्ताधीनो अपराधीनो भुजिस्सो येनकामंगमो । तस्स एवमस्स – “अहं खो पुब्बे दासो अहोसिं अनत्ताधीनो पराधीनो न येनकामंगमो। सोम्हि एतरहि तम्हा दासब्या मुत्तो अत्ताधीनो अपराधीनो भुजिस्सो येनकामंगमोति । सो ततोनिदानं लभेथ पामोज्जं, अधिगच्छेय्य सोमनस्सं । २२२. “सेय्यथापि, महाराज, पुरिसो सधनो सभोगो कन्तारद्धानमग्गं पटिपज्जेय्य दुभिक्खं सप्पटिभयं । सो अपरेन समयेन तं कन्तारं नित्थरेय्य सोत्थिना, गामन्तं अनुपापुणेय्य खेमं अप्पटिभयं । तस्स एवमस्स- “अहं खो पुब्बे सधनो सभोगो कन्तारद्धानमग्गं पटिपज्जिं दुब्भिक्खं सप्पटिभयं । सोम्हि एतरहि तं कन्तारं नित्थिण्णो सोत्थिना, गामन्तं अनुप्पत्तो खेमं अप्पटिभयन्ति। सो ततोनिदानं लभेथ पामोज्जं, अधिगच्छेय्य सोमनस्सं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy