SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ (१.२.२१५-२१८) २. सामञफलसुत्तं सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति। एवं खो, महाराज, भिक्खु सतिसम्पज न समन्नागतो होति। सन्तोसो २१५. “कथञ्च, महाराज, भिक्खु सन्तुट्ठो होति ? इध, महाराज, भिक्खु सन्तुट्ठो होति कायपरिहारिकेन चीवरेन, कुच्छिपरिहारिकेन पिण्डपातेन । सो येन येनेव पक्कमति, समादायेव पक्कमति । सेय्यथापि, महाराज, पक्खी सकुणो येन येनेव डेति, सपत्तभारोव डेति । एवमेव खो, महाराज, भिक्खु सन्तुट्ठो होति कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन पिण्डपातेन । सो येन येनेव पक्कमति, समादायेव पक्कमति । एवं खो, महाराज, भिक्खु सन्तुट्ठो होति । नीवरणप्पहानं २१६. “सो इमिना च अरियेन सीलक्खन्धेन समन्नागतो, इमिना च अरियेन इन्द्रियसंवरेन समन्नागतो, इमिना च अरियेन सतिसम्पजञ्जन समन्नागतो, इमाय च अरियाय सन्तुट्ठिया समन्नागतो, विवित्तं सेनासनं भजति अरशं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुजं । सो पच्छाभत्तं पिण्डपातप्पटिक्कन्तो निसीदति पल्लवं आभुजित्वा उजु कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा । २१७. “सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति । ब्यापादपदोसं पहाय अब्यापन्नचित्तो विहरति सब्बपाणभूतहितानुकम्पी, ब्यापादपदोसा चित्तं परिसोधेति । थिनमिद्धं पहाय विगतथिनमिद्धो विहरति आलोकसञ्जी, सतो सम्पजानो, थिनमिद्धा चित्तं परिसोधेति। उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति, अज्झत्तं वूपसन्तचित्तो, उद्धच्चकुक्कुच्चा चित्तं परिसोधेति । विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति, अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति । २१८. “सेय्यथापि, महाराज, पुरिसो इणं आदाय कम्मन्ते पयोजेय्य । तस्स ते कम्मन्ता समिज्झेय्युं । सो यानि च पोराणानि इणमूलानि, तानि च ब्यन्तिं करेय्य, सिया चस्स उत्तरं अवसिटुं दारभरणाय । तस्स एवमस्स- “अहं खो पुब्बे इणं आदाय 63 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy