SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-१ (१.२.१६४-१६६) सुखेन्ति पीणेन्ति, मातापितरो सुखेन्ति पीणेन्ति, पुत्तदारं सुखेन्ति पीणेन्ति, मित्तामच्चे सुखेन्ति पीणेन्ति, समणब्राह्मणेसु उद्धग्गिकं दक्खिणं पतिठ्ठपेन्ति सोवग्गिकं सुखविपाकं सग्गसंवत्तनिकं । सक्का नु खो, भन्ते, एवमेव दिद्वैव धम्मे सन्दिट्ठिकं सामञफलं पञपेतु"न्ति ? १६४. “अभिजानासि नो त्वं, महाराज, इमं पहं अजे समणब्राह्मणे पुच्छिता"ति ? “अभिजानामहं, भन्ते, इमं पऽहं अञ समणब्राह्मणे पुच्छिता''ति । “यथा कथं पन ते, महाराज, ब्याकरिंसु, सचे ते अगरु भासस्सू''ति । “न खो मे, भन्ते, गरु, यत्थस्स भगवा निसिन्नो, भगवन्तरूपो वा''ति । "तेन हि, महाराज, भासस्सू'ति । पूरणकस्सपवादो १६५. “एकमिदाहं, भन्ते, समयं येन पूरणो कस्सपो तेनुपसङ्कमि; उपसङ्कमित्वा पूरणेन कस्सपेन सद्धिं सम्मोदिं। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिं। एकमन्तं निसिन्नो खो अहं, भन्ते, पूरणं कस्सपं एतदवोचं - "यथा नु खो इमानि, भो कस्सप, पुथुसिप्पायतनानि, सेय्यथिदं- हत्थारोहा अस्सारोहा रथिका धनुग्गहा चेलका चलका पिण्डदायका उग्गा राजपुत्ता पक्खन्दिनो महानागा सूरा चम्मयोधिनो दासिकपुत्ता आळारिका कप्पका न्हापका सूदा मालकारा रजका पेसकारा नळकारा कुम्भकारा गणका मुद्दिका, यानि वा पनञ्जानिपि एवंगतानि पुथुसिप्पायतनानि, ते दिठेव धम्मे सन्दिट्ठिकं सिप्पफलं उपजीवन्ति । ते तेन अत्तानं सुखेन्ति पीणेन्ति, मातापितरो सुखेन्ति पीणेन्ति, पुत्तदारं सुखेन्ति पीणेन्ति, मित्तामच्चे सुखेन्ति पीणेन्ति, समणब्राह्मणेसु उद्धग्गिकं दक्खिणं पतिठ्ठपेन्ति सोवग्गिकं सुखविपाकं सग्गसंवत्तनिकं । सक्का नु खो, भो कस्सप, एवमेव दिढेव धम्मे सन्दिट्टिकं सामञफलं पञपेतु"न्ति ? १६६. “एवं वुत्ते, भन्ते, पूरणो कस्सपो मं एतदवोच -- “करोतो खो, महाराज, कारयतो, छिन्दतो छेदापयतो, पचतो पाचापयतो सोचयतो, सोचापयतो, किलमतो किलमापयतो, फन्दतो फन्दापयतो, पाणमतिपातापयतो, अदिन्नं आदियतो, सन्धिं छिन्दतो, निल्लोपं हरतो, एकागारिकं करोतो, परिपन्थे तिहतो, परदारं गच्छतो, मुसा भणतो, करोतो न करीयति पापं । खुरपरियन्तेन चेपि चक्केन यो इमिस्सा पथविया पाणे एक मंसखलं एकं मंसपुजं करेय्य, नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो । दक्खिणं 46 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy