SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ (१.२.१६०-१६३) २. सामञफलसुत्तं ४५ पलम्भामि; न तं, देव, पच्चस्थिकानं देमि । अभिक्कम, महाराज, अभिक्कम, महाराज, एते मण्डलमाळे दीपा झायन्ती''ति । सामञ्जफलपुच्छा १६०. अथ खो राजा मागधो अजातसत्तु वेदेहिपुत्तो यावतिका नागस्स भूमि नागेन गन्त्वा. नागा पच्चोरोहित्वा. पत्तिकोव येन मण्डलमाळस्स द्वारं तेनपसमि: उपसङ्कमित्वा जीवकं कोमारभच्चं एतदवोच- "कहं पन, सम्म जीवक, भगवा''ति ? "एसो, महाराज, भगवा; एसो, महाराज, भगवा मज्झिमं थम्भं निस्साय पुरत्थाभिमुखो निसिन्नो पुरक्खतो भिक्खुसङ्घस्सा''ति । १६१. अथ खो राजा मागधो अजातसत्तु वेदेहिपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं अट्टासि । एकमन्तं ठितो खो राजा मागधो अजातसत्तु वेदेहिपुत्तो तुण्हीभूतं तुण्हीभूतं भिक्खुसद्धं अनुविलोकेत्वा रहदमिव विप्पसन्नं उदानं उदानेसि - "इमिना मे उपसमेन उदयभद्दो कुमारो समन्नागतो होतु, येनेतरहि उपसमेन भिक्खुसङ्घो समन्नागतो''ति । “अगमा खो त्वं, महाराज, यथापेम''न्ति । “पियो मे, भन्ते, उदयभद्दो कुमारो । इमिना मे, भन्ते, उपसमेन उदयभद्दो कुमारो समन्नागतो होतु येनेतरहि उपसमेन भिक्खुसङ्घो समन्नागतो''ति ।। १६२. अथ खो राजा मागधो अजातसत्तु वेदेहिपुत्तो भगवन्तं अभिवादेत्वा, भिक्खुसङ्घस्स अञ्जलिं पणामेत्वा, एकमन्तं निसीदि । एकमन्तं निसिन्नो खो राजा मागधो अजातसत्तु वेदेहिपुत्तो भगवन्तं एतदवोच - "पुच्छेय्यामहं, भन्ते, भगवन्तं किञ्चिदेव देसं; सचे मे भगवा ओकासं करोति पञ्हस्स वेय्याकरणाया"ति । “पुच्छ, महाराज, यदाकङ्खसी'ति । १६३. “यथा नु खो इमानि, भन्ते, पुथुसिप्पायतनानि, सेय्यथिदं - हत्थारोहा अस्सारोहा रथिका धनुग्गहा चेलका चलका पिण्डदायका उग्गा राजपुत्ता पक्खन्दिनो महानागा सूरा चम्मयोधिनो दासिकपुत्ता आळारिका कप्पका न्हापका सूदा मालकारा रजका पेसकारा नळकारा कुम्भकारा गणका मुद्दिका, यानि वा पनानिपि एवंगतानि पुथुसिप्पायतनानि, ते दिवेव धम्मे सन्दिट्टिकं सिप्पफलं उपजीवन्ति; ते तेन अत्तानं 45 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy