SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ (१.२.१५३-१५६) (१.२.१५३-१५६) २. सामञ्फलसुतं २. सामञफलसुत्तं ४३ पयिरुपासतो चित्तं पसीदेय्या''ति । एवं वुत्ते, राजा मागधो अजातसत्तु वेदेहिपुत्तो तुण्ही अहोसि । १५३. अञ्जतरोपि खो राजामच्चो राजानं मागधं अजातसत्तुं वेदेहिपुत्तं एतदवोच – “अयं, देव, अजितो केसकम्बलो सङ्घी चेव गणी च गणाचरियो च जातो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स रत्तजू चिरपब्बजितो अद्धगतो वयोअनुप्पत्तो । तं देवो अजितं केसकम्बलं पयिरुपासतु। अप्पेव नाम देवस्स अजितं केसकम्बलं पयिरुपासतो चित्तं पसीदेय्या''ति । एवं वुत्ते, राजा मागधो अजातसत्तु वेदेहिपुत्तो तुण्ही अहोसि । १५४. अञ्जतरोपि खो राजामच्चो राजानं मागधं अजातसत्तुं वेदेहिपुत्तं एतदवोच - "अयं, देव, पकुधो कच्चायनो सङ्घी चेव गणी च गणाचरियो च जातो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स रत्तञ्जू चिरपब्बजितो अद्धगतो वयोअनुप्पत्तो । तं देवो पकुधं कच्चायनं पयिरुपासतु । अप्पेव नाम देवस्स पकुधं कच्चायनं पयिरुपासतो चित्तं पसीदेय्या''ति । एवं वुत्ते, राजा मागधो अजातसत्तु वेदेहिपुत्तो तुण्ही अहोसि । १५५. अञ्जतरोपि खो राजामच्चो राजानं मागधं अजातसत्तुं वेदेहिपत्तं एतदवोच - "अयं, देव, सञ्चयो बेलट्ठपुत्तो सङ्घी चेव गणी च गणाचरियो च जातो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स रत्तञ्जू चिरपब्बजितो अद्धगतो वयोअनुप्पत्तो | तं देवो सञ्चयं बेलट्ठपुत्तं पयिरुपासतु | अप्पेव नाम देवस्स सञ्चयं बेलठ्ठपुत्तं पयिरुपासतो चित्तं पसीदेय्या''ति । एवं वुत्ते, राजा मागधो अजातसत्तु वेदेहिपुत्तो तुण्ही अहोसि। १५६. अञ्जतरोपि खो राजामच्चो राजानं मागधं अजातसत्तुं वेदेहिपुत्तं एतदवोच - “अयं, देव, निगण्ठो नाटपुत्तो सङ्घी चेव गणी च गणाचरियो च आतो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स रत्तञ्जू चिरपब्बजितो अद्धगतो वयोअनुप्पत्तो । तं देवो निगण्ठं नाटपुत्तं पयिरुपासतु। अप्पेव नाम देवस्स निगण्ठं नाटपुत्तं पयिरुपासतो चित्तं पसीदेय्या'ति । एवं वुत्ते, राजा मागधो अजातसत्तु वेदेहिपुत्तो तुण्ही अहोसि । 43 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy