SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ २. सामञ्जफलसुत्तं राजामच्चकथा १५०. एवं मे सुतं - एकं समयं भगवा राजगहे विहरति जीवकस्स कोमारभच्चस्स अम्बवने महता भिक्खुसङ्घन सद्धिं अड्डतेळसेहि भिक्खुसतेहि । तेन खो पन समयेन राजा मागधो अजातसत्तु वेदेहिपुत्तो तदहुपोसथे पन्नरसे कोमुदिया चातुमासिनिया पुण्णाय पुण्णमाय रत्तिया राजामच्चपरिवुतो उपरिपासादवरगतो निसिन्नो होति । अथ खो राजा मागधो अजातसत्तु वेदेहिपुत्तो तदहुपोसथे उदानं उदानेसि"रमणीया वत भो दोसिना रत्ति, अभिरूपा वत भो दोसिना रत्ति, दस्सनीया वत भो दोसिना रत्ति, पासादिका वत भो दोसिना रत्ति, लक्खञा वत भो दोसिना रत्ति । कं नु ख्वज्ज समणं वा ब्राह्मणं वा पयिरुपासेय्याम, यं नो पयिरुपासतो चित्तं पसीदेय्या'"ति ? १५१. एवं वुत्ते, अञ्जतरो राजामच्चो राजानं मागधं अजातसत्तुं वेदेहिपुत्तं एतदवोच- “अयं, देव, पूरणो कस्सपो सङ्घी चेव गणी च गणाचरियो च जातो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स रत्तजू चिरपब्बजितो अद्धगतो वयोअनुप्पत्तो । तं देवो पूरणं कस्सपं पयिरुपासतु । अप्पेव नाम देवस्स पूरणं कस्सपं पयिरुपासतो चित्तं पसीदेय्या'ति । एवं वुत्ते, राजा मागधो अजातसत्तु वेदेहिपुत्तो तुण्ही अहोसि । १५२. अञ्जतरोपि खो राजामच्चो राजानं मागधं अजातसत्तुं वेदेहिपुत्तं एतदवोच – “अयं, देव, मक्खलि गोसालो सङ्घी चेव गणी च गणाचरियो च जातो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स रत्तञ्जू चिरपब्बजितो अद्धगतो वयोअनुप्पत्तो । तं देवो मक्खलिं गोसालं पयिरुपासतु। अप्पेव नाम देवस्स मक्खलिं गोसालं 42 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy