SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ (१.१.७७-८०) १. ब्रह्मजालसुत्तं २७ ७७. “इमेहि खो ते, भिक्खवे, समणब्राह्मणा उद्धमाघातनिका सञ्जीवादा उद्धमाघातनं सब्धि अत्तानं पञपेन्ति सोळसहि वत्थूहि । ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा उद्धमाघातनिका सञ्जीवादा उद्धमाघातनं सझिं अत्तानं पञपेन्ति, सब्बे ते इमेहेव सोळसहि वत्थूहि, एतेसं वा अञतरेन, नत्थि इतो बहिद्धा । तयिदं, भिक्खवे, तथागतो पजानाति - ‘इमे दिठ्ठिट्टाना एवंगहिता एवंपरामट्ठा एवंगतिका भवन्ति एवंअभिसम्पराया'ति । तञ्च तथागतो पजानाति, ततो च उत्तरितरं पजानाति, तञ्च पजाननं न परामसति, अपरामसतो चस्स पच्चत्त व निब्बुति विदिता । वेदनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं विदित्वा अनुपादाविमुत्तो, भिक्खवे, तथागतो। इमे खो ते, भिक्खवे, धम्मा गम्भीरा दुद्दसा दुरनुबोधा सन्ता पणीता अतक्कावचरा निपुणा पण्डितवेदनीया, ये तथागतो सयं अभिञा सच्छिकत्वा पवेदेति, येहि तथागतस्स यथाभुच्चं वण्णं सम्मा वदमाना वदेय्युं । असञ्जीवादो ७८. “सन्ति, भिक्खवे, एके समणब्राह्मणा उद्धमाघातनिका असञ्जीवादा उद्धमाघातनं असझिं अत्तानं पञपेन्ति अट्ठहि वत्थूहि । ते च भोन्तो समणब्राह्मणा किमागम्म किमारब्भ उद्धमाघातनिका असञ्जीवादा उद्धमाघातनं असधि अत्तानं पञपेन्ति अट्टहि वत्थूहि ? ७९. “ 'रूपी अत्ता होति अरोगो परं मरणा असञी'ति नं पञपेन्ति । 'अरूपी अत्ता होति अरोगो परं मरणा असञ्जी'ति नं पञपेन्ति । 'रूपी च अरूपी च अत्ता होति...पे०... नेवरूपी नारूपी अत्ता होति । अन्तवा अत्ता होति । अनन्तवा अत्ता होति । अन्तवा च अनन्तवा च अत्ता होति । नेवन्तवा नानन्तवा अत्ता होति अरोगो परं मरणा असञ्जी'ति नं पञपेन्ति । ८०. “इमेहि खो ते, भिक्खवे, समणब्राह्मणा उद्धमाघातनिका असञ्जीवादा उद्धमाघातनं असझिं अत्तानं पञपेन्ति अट्ठहि वत्थूहि । ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा उद्धमाघातनिका असञ्जीवादा उद्धमाघातनं असधि अत्तानं पञपेन्ति, सब्बे ते इमेहेव अट्ठहि वत्थूहि, एतेसं वा अञतरेन, नत्थि इतो बहिद्धा । तयिदं, भिक्खवे, तथागतो पजानाति - ‘इमे दिट्ठिट्ठाना एवंगहिता एवंपरामट्ठा एवंगतिका भवन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy