SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ २६ दीघनिकायो-१ (१.१.७३-७६) ____७३. “इमे खो ते, भिक्खवे, धम्मा गम्भीरा दुद्दसा दुरनुबोधा सन्ता पणीता अतक्कावचरा निपुणा पण्डितवेदनीया, ये तथागतो सयं अभिञा सच्छिकत्वा पवेदेति, येहि तथागतस्स यथाभुच्चं वण्णं सम्मा वदमाना वदेय्युं । दुतियभाणवारो। अपरन्तकप्पिका ७४. “सन्ति, भिक्खवे, एके समणब्राह्मणा अपरन्तकप्पिका अपरन्तानुदिट्ठिनो, अपरन्तं आरब्भ अनेकविहितानि अधिमुत्तिपदानि अभिवदन्ति चतुचत्तारीसाय वत्थूहि । ते च भोन्तो समणब्राह्मणा किमागम्म किमारब्भ अपरन्तकप्पिका अपरन्तानुदिट्ठिनो अपरन्तं आरब्भ अनेकविहितानि अधिमुत्तिपदानि अभिवदन्ति चतुचत्तारीसाय वत्थूहि ? सञ्जीवादो ___७५. “सन्ति, भिक्खवे, एके समणब्राह्मणा उद्धमाघातनिका सञ्जीवादा उद्धमाघातनं सझिं अत्तानं पञपेन्ति सोळसहि वत्थूहि । ते च भोन्तो समणब्राह्मणा किमागम्म किमारब्भ उद्धमाघातनिका सञ्जीवादा उद्धमाघातनं सझिं अत्तानं पञपेन्ति सोळसहि वत्थूहि ? ७६. “ 'रूपी अत्ता होति अरोगो परं मरणा सञी'ति नं पञपेन्ति । 'अरूपी अत्ता होति अरोगो परं मरणा सञी'ति नं पञपेन्ति । 'रूपी च अरूपी च अत्ता होति...पे०... नेवरूपी नारूपी अत्ता होति । अन्तवा अत्ता होति । अनन्तवा अत्ता होति । अन्तवा च अनन्तवा च अत्ता होति । नेवन्तवा नानन्तवा अत्ता होति । एकत्तसञी अत्ता होति । नानत्तसञ्जी अत्ता होति । परित्तसञ्जी अत्ता होति । अप्पमाणसञी अत्ता होति । एकन्तसुखी अत्ता होति । एकन्तदुक्खी अत्ता होति । सुखदुक्खी अत्ता होति । अदुक्खमसुखी अत्ता होति अरोगो परं मरणा सञ्जी'ति नं पञपेन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy