SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णरचनासन्दोहः ३५९ दीसइ विसविसयाणं, वण्णाहिक्कं ति णज्जए तेणं । उवभुत्तं हणइ विसं, विसया णिहणंति सरणावि ॥१३।। उप्पत्ती चिंताए, विसयाणं चिंतणं णिरोहिज्जा । सुक्खं परिचाएणं, भोगेहिं किं हविज्ज कया ॥१४॥ तुस्सइ किं कठेहिं, अग्गी तह सायरो जलभरेहिं । एवमउलभोगेहिं, बहुदुहया भोगतण्हा वि ॥१५॥ रयणी वड्डइ तिमिरं, जहेव तण्हा तहेव भोगाणं । रागाइदोस[सु] विदं, णिसाणिहा भोगतण्हाओ ॥१६।। जेसि हियए होज्जा, एसा ते दुट्ठपावकम्मेसुं । नियमाए पयट्टते, अकज्जपरिवड्डिणी तण्हा ॥१७।। सद्दाइयभोगेहिं, समिउं कंखंति बालिसा तण्हं । जलगयससहरबिंबं, गहिउं कंखाइ सरिसं तं ॥१८।। अहमा मोहा तण्हं, किच्चा उण वल्लहं परिभमंते । वियडदुरंतभवम्मि, जम्मजरामरणदुक्खसए ॥१९॥ दोसनियाणं णच्चा, तण्हं हिस्सारिऊण तणुगेहा । मणदारत्थगणं जे, कुणंति सब्भाविया भव्वा ।।२०।। ते संणासियविग्घा, वियलियपावा लहंति मुत्तिसुहं । किच्च प्पाणं सुद्धं, एयं सुहजीवणं सिवयं ॥२१॥ कोहा निरयावासो, माणा कुलबलसुयाइपरिहाणी । मायाए इत्थितं, तिरियत्तं व पुरिसत्तं ॥२२॥ लोहा धम्मविणासो, विसयकसाया बलिट्ठतेणनिहा । संजमकरवालेणं, हणिज्ज खिप्पं जया जीओ ॥२३।। ता णिब्भयसब्भावो, संपाउणए सकज्जसंपत्ती । पज्जंतसमाहीए, मरणं होज्ज प्पसंतिदयं ॥२४।। सम्मइंसणनाणं, वरचरणं दुल्लहं वियाणित्ता । तिण्हं हु साहणेणं, सहलो निभवो न यण्णेहिं ॥२५॥ एयस्स भावरंगा, पढणायण्णणविसुद्धजोगेहिं । संसाहियसीयविही, हवंति संतारगा भव्वा ॥२६।। जिणसासणम्मि णिच्चं, सिरिगोयमजंबुथूलिभद्दमुणी । संघगिहे सुहणंदी, रिद्धिपवुड्डी कुणंतु सया ॥२७॥ एवं समाहिकुलगं, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, कप्पडवाणिज्जवरणयरे ॥२८॥ रसणिहिणवससिवरिसे(१९९६), सिरिणेमिजिणंदजम्मजच्चदिणे । विहियं सपरहियटुं, कुणउ सयलसंघकल्लाणं ॥२९।। (जैन-सत्यप्रकाशः - वर्ष-६, अङ्क १-२)
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy