SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णरचनासन्दोहः ३३५ समिइसोहिए तिगुत्तिमंडिए णिसिद्धरत्तिभुत्तिसेवणे अ, जम्मि अट्ठ सिट्ठा सग्गुणा पणट्ठकामभोगसेवा । भामिणीसुयाइकारणोहुप्पण्णप्पतिव्वदुक्खणासगे णिवाणई, ण भोयणाइचिंतणा निअप्पसाहणा, पसम्मसुक्खलाहमाणपूयणा धरेमि तं पसत्थमोयअं । नारायओ ॥३१।। चक्कधारगविसिट्ठसमसुहदायगं, जिणवइसमुवगयभवयसंकडतायगं । कम्मपयारकट्ठदहणाणलसंनिहं, वंदमि पणपयारचरणं बलिणिव्वहं || ललिअयं ॥३२॥ ॥ श्रीतपःपदस्तवनम् ॥ महप्पहावं बहुस्सहावं, विणट्टकामं पमोयगामं । खमाइवासं गुणप्पयासं, णमामो णिच्चं तवं भव्वच्चं ॥ वाणवासिया ॥३३।। सीलरुक्खगणवुड्डिवारियं, सग्गसिद्धिसुहसुक्खसंदयं । कम्मकट्ठदहणग्गिसम्मयं, तं तवं थुणमि हं जयप्पयं ॥ अपरांतिका ॥३४॥ ॥ श्रीसिद्धचक्रस्तवनम् ॥ इत्थं नवपयपयरो, मए मुया पवरमंतपसमयरो । जिणवइसासणपवरो, थुओ महाणंदओ जयरो ॥ गाहा ॥३५।। तं पवरसिद्धचक्कं, कम्मयरू परिलुणेइ जह चक्कं । चक्किस्स कप्परुक्खं, अहिलसियपयाणपुण्णदक्खं ॥ गाहा ॥३६।। तं चिंतंबुहिपोयं, संणासियविग्घभीइगयसोयं । परिणंदियभविलोयं, जयउ सुकयबोहिपज्जोयं ।। गाहा ॥३७|| संघगिहे एसो सया, कल्लाणतई करेउ सुयपाढो । रिद्धी सिद्धी वुड्डी, गणणा सवणाउ भत्तीए ॥ गाहा ॥३८।। सत्तनिहिणंदचंदगए(१९९७), वरिसे माहे सियणवमीदिवसे । गुरुनेमिसूरिसीसो, सूरी पोम्मो पणेही हं ॥ गाहा ॥३९।। सिरिरायनयररइए, थवणे तस्संघभव्वविण्णवणा । भव्वा ! भावा सययं, पढह सुणेह प्पमोयभरा ॥ गाहा ॥४०॥ ॥ अन्तिममङ्गलम् ॥ जिणसासणणिस्संदो, कप्पलअब्भहिअपुण्णमाहप्पो । सिरिसिद्धचक्कमंतो, होउ सया तित्थभद्दयरो ।। (नन्दनवनकल्पतरुः - १२)
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy