SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३३४ निरुवमवयणपरूववणे, दूसणाइपरिवज्जणे । बंधमोक्खाइयभासणे, णममि वायगगुरू सया || सुमुहं ॥२०॥ ॥ श्रीसाधुपदस्तवनम् ॥ समणे समिए विरए विमए । पसमे पदमे पणमामि मुणी | विज्जुविलसिअं ॥२१॥ दुक्खवि(?)यरणपच्चलप्पसुहपणविहविसयपयतइवेरग्गए । पवंदो सरणोइयवरचरणपसाहगे, हयपमायसत्तू सयलणगारे || वेड्डओ ॥२२॥ उण्णयभावा चत्तविहावा संजयजोगा दूसियभोगा, णिम्मलदंसण सासणसेवणतप्परचेयणभव्वसहावा । पावणभव्वगुणगणविराइय-पंचमहव्वयपालगसाहू, कम्मसमुच्चयणिज्जरणामयसोहणवित्तिपिवित्तिपयारा ॥ रयणमाला ||२३|| पत्तसंजमे भद्दसाहगे, तवविहायगे जणप्पबोहगे । समपरीसहाचलाहिवारगे, भववने सया सरण्णसाहुणो ॥ खित्तयं ||२४|| दुक्खसुक्ख खणे समे समे, वंदगेयरे माणएयरे । लक्खरक्खगे सुधम्मदेसगे, तित्थभासगे मुणी णमामि हं ॥ खित्तयं ||२५|| ॥ श्रीदर्शनपदस्तवनम् ॥ दंसणं सुपरिणामसहावं, जिणयभासियतत्तं वरभावं । सच्चमेयं ति विसिट्ठवियारं, दुविहतिविहचउपंचपयारं || दीवयं ||२६|| जायइ तं परिणइमयतिकरणणुक्कमभावं चियमोहसमपमुहजोगयलक्खणपंचगभावं । भवभंतिविणासगसिवसुरपयदयनट्ठविहावं, जिणवइगइयपभूसणदूसणनासियतावं ॥ चित्तखरा ||२७|| तित्थनाहदेवा जम्मि भद्दसेवा चत्तभामिणीपसंगदव्वमोहणा, सग्गुरु विणट्ठखेया वायणाइसंगई पणट्ठाकाम ( ? ) णे चेव । पहाणसुहदओ धम्मो तिभेयजुत्तो सव्वचंगो अप्पसुद्धिदाणे, दंसणं समप्पयं निरंतरं तं संसिहेमो सया भवे भवे ॥ नारायओ ||२८|| ॥ श्रीज्ञानपदस्तवनम् ॥ प्रकीर्णरचनासन्दोहः सययं पणभेअं, रअहं वरनाणं । सुहतत्तविबोहं, विहिणा समरामि ॥ नंदिअयं ॥२९॥ विसआवहारं विणयविवेगवियारं, भक्खेयरसारं समयं दुहपसंगे । कज्जऽवकज्जविवेयपयासं, नासियमोहतमाइविलासं । दंसणसंजमगं वरमुत्तं, पणममि पइदिणमुत्तमनाणं ॥ भासुरयं ||३०|| ॥ श्रीचारित्रपदस्तवनम् ॥ संजमो मणुण्णमुत्तिभुत्तिए नियप्परागसंतिकंतिकित्तिसत्तिए अ, गयकसायभेयकायरक्खणे महव्वयाइसाहणड्ढे,
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy