SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २६४ श्रीविजयपद्मसूरिविरचितः पाडिबोहिय ते सव्वे, संतिविसिट्ठाइ महुरवाणीए । किच्चा य सुहायारे, कमागया सिरिकयंबगिरिं ॥४७|| जे कामलीयवंसा, सोच्चा गुरुदेसणं य पडिबुद्धा । अह अन्नया य तेहिं, सूरी विणएण विण्णत्ता ॥४८॥ गिरिरायग्गगयाओ, वावीपासट्ठिया अहत्थाओ । गामयलस्स रसाओ, दिच्छेमो मो कियंतीओ ॥४९।। मुल्लं लाउं णेहा, अम्हाण किवासया कुणंतु किवं । सोच्चा वयणं तेसिं, गुरुणावि पडुत्तरं दिण्णं ॥५०॥ उवहारसरुवेणं, अहिलासा वट्टए गहेडं णो । समये नवरं भाविणि, जिणाययणधम्मसालाओ ॥५१॥ होहिंति एत्थ तम्हा, भारहवासीयजइणसंघेणं । ठवियाऽऽणंदेण जुया, जा सिरिकल्लाणणामेणं ॥५२॥ संठा पुराणकाला, आसी अहुणावि रायनयरम्मि । वट्टइ तीए ताओ, विकिणेउं होह उवउत्ता ॥५३।। अंते तह संपण्णं, रज्जविहाणेण कारिऊणं च । संदढनूयणपट्टे, साहारणदविणजाएणं ॥५४॥ तीए ताओ गहिया, सहला जाया वि देसणा गुरुणो । धम्मट्ठाणुद्देसा, संघहिया भाविकल्लाणा ॥५५॥ एत्थंतरंमि गुरुणो, पत्थुयकज्जं समप्प विहरंता । भव्वंगिबोहणटुं, समागया गुज्जरं देसं ॥५६।। इत्थत्थभव्वमणुए, सद्धम्मपरायणे विहेऊणं । जिणसासणगयणरवी, मरुहरदेसं समणुपत्ता ॥५७।। तित्तुइमयमग्गजणा, गुरूवएसेहि तत्थ पडिबुद्धा । ढुंढयतेरापंथी, हियजिणधम्मं समणुपत्ता ॥५८॥ कप्पडहेडयरायण-पुराइपाईणचेइउद्धारा । संघेण तित्थजत्ता, कया पइट्ठस्सवा पवरा ॥५९।। एमाइयकज्जाई, काराविय सासणुण्णइं परमं । तित्थियकज्जनिमित्तं, संपत्ता रायणयरमिणं ॥६०॥ सरमुणिणिहिंदु(१९७५)वरिसे, अस्सिणमासे य रायणयरम्म । चाउम्मासीसंठिय-गुरूवएसा महुल्लासा ॥६१।। जेणं धम्मिटेणं, बावण्णजिणालओ महारम्मो । निम्मविओ य विसालो, बाहिं सिरिराजनयरस्स ॥६२।। सो केसरिसीहसुओ, दाणगुणी हत्थिसीहसेट्ठिवरो । तस्स सुओ गुरुभत्तो, जाओ सेट्ठी मगणभाऊ ॥६३।।
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy