SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ प्राकृतस्तोत्रप्रकाशः २६३ जत्थोसहीउ नत्तं, नियभाविमलंसुविसरपसरेहिं । तिमिरं नासंति जहा, निद्धणगेहाउ दारिदं ॥३०॥ देवाहिट्ठियछाया, सुररुक्खा इह सणायणा होज्जा । वंछियदाणसमत्था, अच्चब्भुयविइयमाहप्पा ॥३१।। कालस्स हानिदोसा, णवरं होज्जा ण णेत्तविसया ते । वरिसाकालम्मि जहा, मेहप्पच्छन्नरविकिरणा ॥३२॥ अहुणा सुरपच्चक्खा, संता वि तिरोहिया पहाणत्था । तक्कालदोसविलया, नियमा पाउब्भविस्संति ॥३३।। सोहंति पाउयाओ, मरुदेवीणंदणस्स जत्थ सुहा । महई देउलियाऽवि य, जत्थ य रायायणीरुक्खो ॥३४|| जह तं मुक्खं सिहरं, सयलाहतणोहदाहजलणसमं । सुहवित्थारुवयारं, उभयत्थ तहा कयंबगिरी ॥३५।। समये भाविणि खाइं, पाविस्सइ भव्वभद्दतित्थमिणं । अज्जवि दीसइ एवं, गणिवयणं नण्णहा होइ ॥३६।। इय वण्णियमाहप्पं, सोच्चा भरहाहिवेण भरहेणं । एयस्सुप्पि विहिणा, णायागयदविणजाएणं ॥३७।। धम्मुज्जाणे रम्मे, विसिट्ठपायवलयाइसंदित्ते । अप्पणरूवनिरिक्खा-यरिसे जुग्गे य झाणस्स ॥३८।। वड्डइमाइस्स तया, भाविजिणेसस्स वद्धमाणस्स । पासाओ कारविओ, इंदाणंदो दरिसणिज्जो ॥३९॥ एयस्स मूलठाणं, वागरियं वित्थरेण गणवइणा । सत्तुंजयमाहप्पं, पुव्विं सिरिउसहसेणेणं ॥४०॥ संखिप्प तओ भणियं, सिरिगोयमसोहमेहि भव्वाणं । णच्चा जीवियमप्पं, थूलमईणं विबोहटुं ॥४१॥ दव्वाइदक्खमइणा, धणेसरायरियपुंगवेणेयं । सत्तुंजयमाहप्पं, संखित्तं पुव्ववयणेहिं ॥४२॥ एवं णच्चा हिट्ठा, माहप्पं विविहसमयसंकलियं । रसकायनिहाणिदु(१९६६)-प्पमिए सुहविक्कमे वरिसे ॥४३॥ तवगणगयणदिणिंदा, जगगुरुणो तित्थक्खणुज्जुत्ता । आयरियणेमिसूरी, सीसपसीसेहि परिवरिया ॥४४।। वालागाउडदेसे, गामे सायरतडत्थकंठाले । विहरंता संपत्ता, किवाहिया भव्वबोहटुं ॥४५।। केइऽत्थ मच्छभक्खा, आहेडपरायणा य केइऽत्थ । कुणिमाहारा केइ, केइऽत्थ सुरावसणभट्ठा ॥४६।।
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy