SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना इह हि समग्रविद्याविद्रावणविशारदे कलयति कालेऽपि वैयाकरणचक्रचक्रवर्त्तिनो विदितराद्धान्ततत्त्वाः सद्बोधबोधितसत्त्वा विलोकितविविधशास्त्रार्थसार्थाः शुद्धयोगोद्वहनादिक्रियाकलापसम्प्राप्तपरमाचार्यपदाः सततमुग्रविहारकरणाकुण्ठितकाया निरन्तरमध्ययनाध्यापनक्रियायां परिदत्तपरिश्रमाः व्याख्यानाख्यानक्रियायामाविष्कृतकौशलाः श्रीमद्विजयनेमिसूरीश्वराः पादपद्माभ्यां पावयन्तः पृथ्वीतलं विद्यन्ते विश्वविख्यातास्तेषां प्रसादप्राप्तपरिज्ञानलवेन कलिकालसर्वज्ञश्रीमद्धेमचन्द्राचार्यविरचितश्रीमबृहच्छदानुशासनाध्ययनतो विदितव्युत्पत्तिविद्यालवेन अस्मिन्नसारेऽपारकान्तारे दुःखैर्दुर्दिनायमानेषु दिवसेषु इतस्ततः प्रतिपथं बंभ्रम्यमाणाः प्राप्यस्थानप्रापणपथमप्राप्नुवन्तः प्रतिपदं प्रतिपत्तिशून्या विपत्तुमुद्यता अपि मा भगवत्स्तोत्रैः समुत्तीर्यन्ते इति मन्यमानेन भगवद्गुणोदन्वद्मिन्दुवन्दनपरायणेन पामरेणाऽपि मया किमपि स्तुतिकल्पलताविरचनात्मकं बालचापलमाकलितं, तत्र काऽप्यशुद्धिश्चेत् परिदृश्यते, तर्हि संशोधनीया गुणैकपक्षपातिभिः क्षमावद्भिविद्वद्भिरिति विविधधर्मकर्मधुरन्धराणां श्रेष्ठिवर्यमनसुखभाई-भगुभाईप्रभृतीनामस्मद्विद्यासारसहायभूतानामतीवोपकारं संस्मरन्नुपसंहरामि ॥ गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ।।
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy