SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य प्रथमः पादः ।। [ आढ्यकुलीनः ] आढ्यं च [ राजकुलीनः ] राज्ञः कुलं राजकुलम्, राजकुलस्यापत्यं राजकुलम्, राजकुलस्यापत्यं = राजकुलीनः । अत्र 'अवृद्धाद् दोर्नवा' (६।१।११०) इत्यायनिज 'अत इञ्' (६।१।३१) इञक्षापवादोऽनेन ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । तत् कुलं च = आढ्यकुलम्, आढ्यकुलस्यापत्यम् = आढ्यकुलीनः । उत्तरसूत्रे समासे प्रतिषेधादिह कुलान्तः केवलश्च गृह्यते ||छ|| यैयकञावसमासे वा ।। ६।१।९७ ।। [ वैयक] यक्ष एयकञ् च यैयकञौ । [ असमासे ] न समासः असमासस्तस्मिन् । 'नजत्' (३३२।१२५) न० अ० । = = [ वा ] वा प्रथमा सि । = [ कुल्यः, कौलेयकः, कुलीनः ] कुलस्यापत्यं कुल्यः कौलेयकः । अनेन यएयकञ्प्र० 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७|४|१) वृ० औ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । एवम् 'कुलादीन' (६।१।९६) ईनप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । = - [ बहुकुल्यः, बाहुकुलेयकः, बहुकुलीनः ] ईषदपरिसमाप्तं कुलं बहुकुलम् । 'नाम्नः प्राग्बहुर्वा' (७|३|१२) बहुशब्दस्य पूर्वनिपातः । बहुकुलस्यापत्यं बहुकुल्यः बाहुकुलेयकः । अनेन व एयकञ्प्र० एयक वृद्धिः स्वरे० ' → । (४१) वृ० आ । एवम् बहुकुलीनः 'कुलादीन : ( ६ १२९६) ईनप्र० 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । I आढ्यकुलीनः । 'कुलादीन:' [ आढ्यकुलीनः ] आढ्यं च तत् कुलं च = आढ्यकुलम्, तस्यापत्यम् (६।१।९६) ईनप्र० 'अवर्णेवर्णस्य' (७|४६८) अलुक् ॥ दुष्कुलादेय वा ॥ ६१९८ ॥ - - = ६१ = [ दुष्कुलात् ] दुष्कुल पञ्चमी ङसि । [ एयण् ] एयण् प्रथमा सि [ वा ] वा प्रथमा सि । = [ दौष्कुलेयः, दुष्कुलीनः ] दुष्टं कुलं दुष्कुलम् । 'निर्दुर्बहिरा ० ' (२१३२९) षत्वम् । दुष्कुलस्यापत्यं दौष्कुलेयः । अनेन एयण्प्र० एय वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७७४/६८) अलुक् । एवम् दुष्कुलीनः । 'कुलादीन:' ( ६ |१| ९६ ) ईनप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् |||| महाकुलाद् वाऽजनजौ ॥ ६ ११९९ ॥ एयक । कुलीनः । = । = [ महाकुलात् ] महत् कुल महच्च तत् कुलं च महाकुलम्, तस्मात् । जातीयैकार्थेऽच्चे' (३|२|७०) डा। ‘सन्महत्परमोत्तमोत्कृष्टं पूजायाम्' (३|१|१०७) समास: । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लोपः । [वा ] वा प्रथमा सि । [ अजीनजी ] अञ् च ईनञ्च = अञीनञौ । [ माहाकुलः, माहाकुलीनः, महाकुलीनः ] महाकुल । महाकुलस्यापत्यं = माहाकुलः माहाकुलीनः । अनेन ईनञ्प्र० ईन । 'वृद्धिः स्वरेष्वादेज्गिति०' (७२४।१) वृ० आ महाकुलीनः 'कुलादीन' (६।१।९६) ईनप्र० । अञ्प्र० अ अलुक् एवम् 'अवर्णेवर्णस्य (७७४२६८)
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy