SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ५६ [ हार्ष्णेयः ] हृष्टेरपत्यं एयणः । अनेन एयप्र० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । हार्ष्टयः । 'ऋषि वृष्ण्यन्धक० (६।११६१ ) इत्यण् बाधकस्य 'इतोऽनिव:' ( ६ ११७२) वृद्धिः स्वरेष्वादणिति०' (७|४|१) वृ० आर् 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । एय = गृष्टिशब्दो यश्चतुष्पाद्वचनस्ततः पूर्वेणैव सिद्धे अचतुष्पादर्थमुपादानम् । [विश्रि] विशंत् प्रवेशने ' (१४१५) विश् । विशा विशा विशतीति । 'भू सू कुशि विशि कित्' (उणा० ६९३) किद् रिप्र० । 1 [ कुद्रि ] कु 'डुदांग्क् दाने (११३८) दा । कु दा कुद्रिनिपातः । ञकारस्य ञित्कार्यार्थत्वात् [ मैत्रेयः पुत्रः ] मित्रयु मित्रयोरपत्यम् अनेन एयप्र० एव 'सारवैक्ष्वाक हिरण्मयम्' (७|४|३०) युलोपः । 'वृद्धिः स्वरे०' (७|४|१) वृ० ऐ। मैत्रेयस्यापत्यम् । 'ञिदार्षादणिज' (६।१।१४० ) इलोपः ॥ = वाडवेयो वृषे || ६|१|८५ ॥ [ वाडवेयः ] वाडवेय प्रथमा सि । 'सो रुः' (२।१।७२) स० र० । [वृषे] वृष सप्तमी कि । - [ वाडवेय: ] जिषू (५२२) विषू (५२३) मिषू (५२४) निषू (५२५) वृष् । वर्षतीति । ‘नाम्युपान्त्य प्री कृगृज्ञ: क:' (५/११५४) कप्र० वडवा । वडवाया वृषः = वाडवेयः । अनेन एयब्एयण् वा प्र० एय - | 'ब्ि - - , - - - [ वाडवः] उपचारात् सोऽपि बीजं निषिञ्चति । वडवाया अपत्यम् । अस्मादेव भणनात् 'ङ्याप्त्यूङ: ' ( ६।१।७०) एयणबाधित्वा 'ङसोऽपत्ये' (६।१।२८) अणेव भवति । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । शुभिभ्य: कुछ्रादयः' (उणा० ६९५ ) निपातनमेयणेयञोरुभयोरपि वृषे स्थापनार्थं, अन्यथा अन्यतरोऽपत्ये 'ङ्याप्त्यूङ : ' (६।१।७०) एयण्, 'चतुष्पाद्भ्य एयञ्' (६।११८३) एयन् प्रसज्येत ॥छ । - मैत्रेय श्रीणहत्य धैवत्य अत इब्' (६।१।३१) इञ्प्र० । पृष् (५२६) वृषू सेचने' (५२७) अ । वृषो यो गर्भे बीजं निषिञ्चति । 'अवर्णेवर्णस्य' (७७४६८) आलुक् । - रेवत्यादेरिकण् || ६|११८६ | [ रेवत्यादेरिकण् ] रेवती आदिर्यस्य सः = = रेवत्यादिः तस्मात् 'डित्यदिति' (१।४।२३) दि० दे० । 'एदोद्भ्यां०' (१।४।३५) ङसि०र० । इकण् प्रथमा सि । - [ रैवतिकः] रेवत । 'रेवत रोहिणाद् भे' (२।४।२६ ) ङी । 'अस्य ङ्यां लुक्' (२|४|८६) अलुक् । रेवत्या चन्द्रयुक्तया युक्तः कालोऽपि रेवती । 'चन्द्रयुक्तात् काले०' (६।२२६) अण्प्र० "लुप् त्वप्रयुक्ते" अण्लुप् । ‘यादेर्गौणस्याक्विपस्तद्धितलुक्यगोणी सूच्यो:' ( २।४ । ९५ ) ङीनिवृत्ति: । पुनर्डी: । रेवत्यां जाता । 'भर्तु – सन्ध्यादेरण्' (६।३।८९) अण्प्र० । 'चित्रा रेवती रोहिण्या स्त्रियाम् ' ( ६ |३|१०८) अण्लुप् ङीनिवृत्तिः । पुन: । रेवत्या अपत्यं रैवतिकः । अनेन इकण्प्र० इक । 'जातिश्च णि तद्धितय स्वरे' (३२२५१) पुंवत् वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृ० ऐ। 'अवर्णे०' (७|४|६८) अवर्णस्य लुक् । । [ आश्वपालिकः] अश्व 'पलण् रक्षणे' (१६९९) पल् । 'चुरादिभ्यो० ' ( ३।४।१७) णिच्प्र० इ । —ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ अश्वान् पालयति स्त्री चेत् । 'कर्मणोऽण्' (५/१/७२ ) अण्प्र० अ 'णेरनिटि'
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy