SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ५४ [ क्षुद्राभ्यः ] क्षुद्रा पञ्चमी भ्यस् । [ एरण्] एरण प्रथमा सि । = श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । क्षुद्राभ्य एरण वा ॥ ६१११८० ॥ [ वा ] वा प्रथमा सि । क्षुद्रा अङ्गहीना अङ्गेन चक्षुरादिना विकला - 'पुमनडुन्नौ – पयो लक्ष्म्या एकत्वे' (७|३|१७३ ) कच्प्र० क । अनियतपुंस्का वा स्त्रियः । अनियत ( : ) पुमान् यासां ताः । बहुवचनं क्षुद्रार्थपरिग्रहार्थम् । मानुषीनामत्वविवक्षायां 'अदोनंदी 'द्विस्वरादनद्या:' ( ६ ११७१) याप्यूङः' (६।११७०) इत्याध्यामेयण, तयोरपवादः । मानुषीनाम्नः' (६।१।६७) अण् [ काणेरः, काणेयः ] काणा । काणाया अपत्यं = कारः । अनेन एरणप्र० एर 'वृद्धिः स्वरे०' (७७४१) वृद्धि: । 'अवर्णेवर्णस्य' (७२४६८) आलुक्। द्वितीये उदाहरणे 'झ्याप्यूड' (६।११७०) एयण्प्र० एय वृद्धिः स्वरे० ' ( ७|४|१) वृद्धिः । [ दासेर:, दासेयः ] दासी । दास्या अपत्यम् । अनेन एरण्प्र० एर। 'द्विस्वरादनद्याः' (६।१।७१ ) एयण्प्र० एय । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) ईलुक् । [ नाटेर:, नाटेयः ] नटी । नट्या अपत्यं नाटेर । अनेन एरणप्र० एर 'द्विस्वरादनद्या:' (६११७१) एयण्प्र० → एय । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७|४|१) वृ० आ । 'अवर्णेवर्णस्य' (७|४|६८) ईलुक् । = । [ कार्दनेर:, कार्यनेयः ] कर्दना कर्दनाया अपत्यं कार्दनेरः । अनेन एरणप्र० एर 'द्विस्वरादनद्या: ' । (६।१।७१ ) ? ('ङ्याप्त्यूङ : ' ( ६।१।७० ) ) एयण्प्र० एय । वृद्धिः स्वरे० ' (७|४|१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । अत्र एकमुदाहरणमङ्गहीनायाः, अपराणि त्रीणि शीलहीनायाः । वंशोपरिनर्त्तना भण्डिनी च उच्यते ||छ || गोधाया दुष्टे णारश्च ॥ ६२११८१ ।। 'आपो डितां०' (१।४।१७) उसि० वास्० सो रु' (२११७२) स० (१३२२) रलुक् । = I [ गोधाया दुष्टे] गोधा पञ्चमी इसि र० । दुष्ट सप्तमी ङि । 'अवर्ण - भो० [णार: ] णार प्रथमा सि । [च] च प्रथमा सि । 1 = 1 । [गौधार:, गौधेर:] गोधा गोधाया अपत्यं दुष्टं गौधारः अनेन णारप्र० आर एरणप्र० एर च "वृद्धिः स्वरेष्वादणिति तद्धिते' (७७४१) वृ० औ 'अवर्णेवर्णस्य' (७।४।६८) आलुक्। योऽहिना गोधायां जन्यते स गौधारः गौधेरः कथ्यते । I [ गौधेयोऽन्यः ] गोधाया अपत्यं गौधेयः । 'शुभ्रादिभ्यः' (६।१।७३) एयण्प्र० एय । वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृ० औ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । अन्य प्रथमा सि ॥छ ।
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy